________________
'सन्मति - सिद्धसेनाङ्क'
मूल्य वार्षिक ५)
विश्व तत्त्व-प्रकाशक
竞
Jain Education International
ॐ
न का
| नीतिविशेषध्वंसी लोकव्यवहारवर्तकः सम्पम् । परमागमस्य बीजं भुवनैकगुरुर्जयत्यनेकान्तः ।
वर्ष ६ वोर सेवामन्दिर (समन्तभद्राश्रम), सरसावा, जिला सहारनपुर किरण ११ कार्तिकशुक्ल, वीरनिर्वाण - संवत् २४७५, विक्रम संवत् २००५
सिद्धसेन - स्मरण
जगत्प्रसिद्ध-बोधस्य वृषभस्येव निस्तुषाः । बोधयन्ति सतां बुद्धिं सिद्धसेनस्य सूक्तयः ॥
— हरिवंशपुराणे, श्रीजिनसेनः
वस्तु तत्व-संघोतक
प्रवादि-करि-यूथानां केशरी नय- केशरः । सिद्धसेन - कविर्जीयाद्विकल्प - नखराङ्कुरः ॥ —आदिपुराणे, भगवज्जिनसेनः
सदाऽवदातमहिमा सदा ध्यान -परायणः । सिद्धसेन - मुनिर्जीयाद्भट्टारक - पदेश्वरः ।
- रत्नमालायां, शिवकोटिः
मदुक्ति - कल्पलतिकां सिञ्चन्तः करुणामृतैः । कवयः सिद्धसेनाद्या वर्धयन्तु हृदिस्थिताः ॥
- यशोधरचरिते. कल्याणकीर्तिः
For Personal & Private Use Only
इस किरणका मूल्य १)
नवम्बर
१६४८
N
www.jainelibrary.org