SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ परमात्मराज-स्तोत्र . (श्रीपद्मनन्दिमुनि विरचित) यस्य प्रसाद -वशतो वृषभादयोऽपि प्रापुर्जिनाः परम-मोक्षपुराऽधिपत्यम् । आद्यन्तमुक्त-महिमानमनन्त-शक्तिं भक्तया नमामि तमहं परमात्मराजम् ॥१॥ त्वां चिघनं समयसारमखण्डमूर्ति ज्योतिःस्वरूपममलं पर-भाव-मुक्तम् । स्तोतुन सूक्ष्म-मतयोयतयोऽपि शक्ताः कोऽहं चिदात्मक पुनर्जडिमैक-पात्रम् ॥२॥ प्रोक्तं कथश्चिदिह तत्त्वविदांवरेण चिद्रूप तत्र भवतोभवतः स्वरूपम् । नो बुद्धचते बुधजनोऽप्यथवा प्रबुद्धं तन्मोक्षमक्षय-सुखं द्रुतमातनोति ।।३॥ यो ज्ञानवान्स्व-परयोः कुरुते विभेदं ज्ञानेन नीर-पयसोरिव राजहंसः । सोऽपि प्रमोद-भर-निर्भरमप्रमेय-शक्तिं कथञ्चिदिह विन्दति चेतनत्वम् ॥४॥ तादात्म्य-वृत्तिमिह कर्म-मलेन साकं यः स्वात्मनो वितनुते तनुधीः प्रमादात् । .. स त्वां चिदात्मक कथं प्रथितप्रकाशं विश्वाऽतिशायि-महिमानमवैति योगी ॥५॥ चित्राऽऽत्म-शक्ति-समुदाय-मयं चिदात्मन् ये त्वां श्रयन्ति मनुजा व्यपनीत-मोहाः । ते मोक्षमक्षय-सुखं त्वरितं लभन्ते मूढास्तु संमृति-पथे परितो भ्रमन्ति ॥६॥ चित्पिण्ड-चण्डिम-तिरस्कृत-कर्मजाले ज्योतिर्मये त्वयि समुल्लमति प्रकामम् । निक्षेपधीः क नय-पक्ष-विधिः क शास्त्रं कुत्राऽऽगमः क च विकल्प-मति:क मोहः ॥ ७॥ स्याद्वाद-दीपित-लसन्महसि त्वयीशे प्राप्तोदये विलयमेति भव-प्रसूतिः । चश्चत्प्रताप-निकरेऽभ्युदयं दिनेशे याते हि वल्गति कियत्तमसः समूहः ।।८॥ कुर्वन्तु तानि विविधानि तपासि शीलं चिन्वन्तु शास्त्र-जलधिं च तरन्त्वगाधम् । चिद्रप ते हृदय-वागतिवर्ति-धाम्नो ध्यानं विना न मुनयोऽक्षय-सौख्य-भाजः ॥९॥ सिद्धान्त - लक्षण- सध्ययनेन चित्तमात्मीयमत्र नियतं परिरञ्जयन्ति । ये ते बुधाः प्रतिगृहं बहवश्चिदात्मन् ये त्वत्स्वरूप-निरता विरलास्त एव ॥१०॥ दृग्गोचरत्वमुपयासि न वा ममत्वं धत्से न संस्तवनतोऽपि न तुष्टिमेसि । कुर्वे किमत्र तदपि त्वमसि प्रियो मे यस्माद्भवाऽऽमय-हृतिर्भवदाश्रितेयम् ॥११।। आनन्द-मदुरमिदं भवतः स्वरूपं नृणां मनः स्पृशति चेक्षणमप्यमोहात । दुःखानि दुर्द्धर-भव-भ्रमणोद्भवानि नश्यन्ति चेत्तदिह किं कुरु कंचिदात्मन ॥१२॥ ज्ञानं त्वमेव वरवृत्तमपि त्वमेव त्वं दर्शन त्वमपि शुद्धनयस्त्वमीशः । . पुण्यः पुराणपुरुषः परमस्त्वमेव यत्किञ्चनत्वमपि कि बह-जल्पितेन ॥१३॥ सञ्चिञ्चमत्कृति-चिताय जगन्नुताय शुद्धस्फुरत्समरसैक-सुधाणेवाय । दुःकर्म-बन्धन-भिदेऽप्रतिम-प्रभाय चिद्रूप तत्र भवते भवते नमोऽस्तु ॥१४॥ अच्छोच्छलत्परमचित्ति-चितं कलङ्क-मुक्तं विविक्त-महसं परमात्मराजम् । यो ध्यायते प्रतिदिनं लभते यतीन्द्रो मुक्ति स भव्य-जन-मानस-पद्मनन्दी ॥१५॥ इति परमात्मराज-स्तुतिः (स्तोत्रम् ) *यह स्तोत्र कैराना ज़ि० मुजफ्फ़रनगरकी उसी षट्पत्रात्मक ग्रन्थप्रतिपरसे उपलब्ध हुअा है जिसपरसे पिछली किरणों में प्रकाशित 'स्वरूपभावना' और 'रावण-पार्श्वनाथ-स्तोत्र' उपलब्ध हुए थे। -सम्पादक - - । SE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.527255
Book TitleAnekant 1948 05
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJugalkishor Mukhtar
Publication Year1948
Total Pages50
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy