SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वर्ष ३, किरण १२] पण्डितप्रवर पाशाधर आयुर्वेदविदामिष्टं व्यक्तु वाग्भटसंहिताम् । नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । भष्टाङ्गहृदयोद्योतं निबन्धमसृजच्च यः ॥ १६ ॥ विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३१ ॥ सोहमाशाधरोऽकार्ष टीकामेतां मुनिप्रियाम् । मुख्य प्रशस्तिका भावार्थ स्वोपज्ञधर्मामृतोक्तयतिधर्मप्रकाशिनीम् ॥ २० ॥ शाकंभरीभषण सपादलक्ष । देशमें लक्ष्मीसे शब्द चार्थे च यत्किचिदवास्ति स्खलितं मम । भरा परा मण्डलकर नामका किला था । वहा छमस्थभावात् संशोध्य सूरयस्तत् पठन्त्विमाम् ॥२१ - नलकच्छपुरे पौरपौरस्त्यः परमार्हतः । * इसके स्थान पर सागारधर्मामृतमें निम्न जिनयज्ञगुणौचिस्यकृपादानपरायणः ॥ २२ ॥ श्लोक हैंखंडिल्यान्वयकल्याणमाणिक्यं विनयादिमान् । नलकच्छपुरे श्रीमन्नैचैत्यालयेऽसिधत् । साधुः पापाभिधः श्रीमानासीत्पापपराङ्मुखः ॥२३॥ टीकेयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ॥ २० ॥ तत्पुत्रो बहुदेवोऽभूदायः पितृभरक्षमः । षण्णवद्धय कसंख्यानविक्रमांकसमात्यये।। द्वितीयः पद्मसिंहश्च पनालिगितविग्रहः ॥२४॥ सप्तम्यामसिते पौषे सिद्धेयं नंदताच्चिरम् ॥ २१ ॥ बहुदेवात्मजाश्वासन हरदेवः स्फुरद्गुणः । श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयउदयी स्तम्भदेवश्च त्रयस्त्रैवर्गिकाताः ।। २५ ॥ व्योमेन्दुःसुकृतेन नन्दतु महीचन्द्रो यद॑भ्यर्थनात् । मुग्धबुद्धिप्रबोधार्थ महीचन्द्रेण साधुना । चक्रे श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो धर्मामतस्य सागारधर्मटीकास्ति कारिता ॥ २६॥ ग्रन्थस्यास्य च लेखितोऽपि विदधे येनादिमः पुस्तकः ॥२२ तस्यैव यतिधर्मस्य कुशाग्रीयधियामपि । इष्टोपदेश-टीकाकी प्रशस्तिमें नीचे लिखे तीन पद्य हैंसुदुर्बोधस्य टीकार्य प्रसादः क्रियतामिति ॥ २७ ॥ विनयेन्दुमुनेर्वाक्याद्भव्यानुग्रहहेतुना । हरदेवेन विज्ञप्तो धनचन्द्रोपरोधतः । इष्टोपदेशटीकेयं कृताशाधरधीमता ॥ २॥ पंडिताशाधारश्चक्रे टीकां चोदक्षमामिमाम् ॥ २८॥ उपशम इव मूर्तः सागरेन्दुमुनीन्द्राविद्वद्भिभव्यकुमुदचन्द्रिकेत्याख्ययोदिता। दजनि विनयचन्द्रः सच्चकोरैकचन्द्रः । द्विष्ठाप्याकल्पमेषास्तां चिन्त्यमाना मुमुक्षुभिः ॥२६॥ जगदमुतसगर्भाशस्त्रसन्दर्भगर्भः प्रमारवंशवार्थीन्दुदेवपालनृपात्मने । शुचिचरित वरिष्णोर्यस्य धिन्वंति वाचः॥ श्रीमजैतुगिदेवेसिस्थाम्नाऽवन्तीनऽवस्यलम् ॥३०॥ जयन्ति जगतीवन्द्या श्रीमन्नेमिजिनाह्वयः। रेणवोऽपि शिरोराज्ञामारोहन्ति यदाश्रिताः॥ ३ ॥ + यह पद्य सागारधर्मामत--टीका में और जिनयज्ञकल्पमें ११ नम्बरके बाद दिया है। - सपादलक्षको भाषामें सवालख कहते हैं । नागौर ___इसके बदले सागारधर्मामत-टीकामें नीचे लिखा (जोधपुर) के अासपासका प्रदेश सवालख नामसे हुआ पद्य है। प्रसिद्ध है । वहां पहले चौहान राजाओंका राज्य था। सोऽहमाशाधरो रम्यामेता टीका व्यरीरचम्। फिर सांभर और अजमेरके चौहान राजाओंका सारा धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १८॥ देश सपादलक्ष कहलाने लगा, और उसके सम्बन्धसे
SR No.527166
Book TitleAnekant 1940 10
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages96
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy