SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ७०० अनेकान्त चेरुः केऽस्खलितं न येन जिनवागूदीपं पथि प्राहिताः । पीत्वा काव्यसुधां यतश्च रसिकेष्वापुः प्रतिष्ठां न के ॥ ६ ॥ स्याद्वादविद्याविशदप्रसादः प्रमेय रत्नाकरनामधेयः । राजीमतीविप्रलम्भं नाम नेमीश्वरानुगम् । व्यधत्त खण्डकाव्यं यः स्वयंकृतनिबन्धनम् ॥१२॥ श्रादेशात्पितुरध्यात्मरहस्यं नाम यो व्यधात् । तर्कप्रबन्ध निरवद्यपथ पीयूषपूरो वहति स्म यस्मात् ॥ १० ॥ शास्त्रं प्रसन्न गम्भीरं प्रियमारब्धयोगिनाम् ॥ १३ ॥ सिद्धयङ्कं भरतेश्वराभ्युदय सत्कान्यं निबन्धोज्ज्वलं, यस्त्रैविद्यकवीन्द्र मोदनसहं स्वश्रेयसे ऽरीरचत् । द्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं, निर्माय न्यदधान्मुमुचुविदुषामानन्दसान्द्रे हृदि ॥११॥ ] * त्रिषष्टिस्मृतिकी प्रशस्ति में इस पद्यका नम्बर पाँच है । उसके आगे नीचे लिखे पद्य हैं यो मूलाराधनेष्टोपदेशादिषु निबन्धम् । व्यधत्तामरकोषे च क्रियाकलापमुजगौ ॥ १४ ॥ रौद्रस्य व्यधास्काव्यालंकारस्य निबन्धनम् । सहस्त्रनामस्तवनं सनिबन्धं च योर्हताम् ॥ १३ ॥ सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् । त्रिषष्टिस्मृतिशास्त्र यो निबन्धालंकृतं व्यधात् ॥ १६ ॥ यो महाभिषेकाचविधि मोहत मोरविम् । - चक्रे नित्य महोद्योतं स्नानशास्त्र जिनेशिनाम् ॥ १७ ॥ रत्नत्रय विधानस्य पूजामाहात्म्य वर्णकम् । taarविधानाख्यं शास्त्र वितनुते स्म यः ॥ १८॥ धर्मामृतादिशास्त्राणि कुशाग्रीयधियामिव । यः सिद्धय क महाकाव्यं रसिकानां मुदेऽसृजत् ॥ ६ ॥ सोहमाशाधरः कण्ठमलंकर्तुं सधर्मिणाम् । पञ्चिकालंकृतं ग्रंथमिमं पुण्यमरीरचम् ॥ ७ ॥ क्वार्षमब्धिः क्व मद्धीस्तैस्तथाप्येतद्यूतं मया । पुण्यैः सदृद्भ्यः कथारत्नान्युद्धृत्य प्रथितान्यतः ॥८ संक्षिप्यतां पुराणानि नित्यस्वाध्यायसिद्धये । इति पण्डितजाजाका द्विज्ञप्तिः प्रेरिका मे ॥ ६॥ यच्छद्मस्थतया किञ्चिदत्रास्ति स्खलितं मम । तत्संशोध्य पठन्त्वेनं जिनशासनभाक्तिकाः ॥ १० ॥ महापुराणान्तस्तत्त्वसंग्रहं पठतामिमं । त्रिषष्टिस्मृतिनामानं दृष्टिदेवी प्रसीदतु ॥ ११ ॥ प्रमारवंशवार्धीन्दु देवपालनृपात्मजे । श्रीमतु देिवेऽसिस्थानावन्तीमवत्यलम् ॥ १२ ॥ नलकच्छपुरे श्रीमन्नेमि चैत्यालये ऽसिधत् । ग्रंथोऽयं द्विनवद्वय कविक्रमार्कसमात्यये ॥ १३ ॥ खाण्डिल्यवंशे महणकमलश्रीसुतः सुदृक् । वीनाको वर्धतां येन लिखितास्याद्यपुस्तिका ॥ १४ ॥ [आश्विन, वीर निर्वाण सं० २४६६ इसके श्रागे 'राजीमती' और 'श्रादेशात् ' श्रादि दो पद्य सागारधर्मामृत और जिन यज्ञकल्पकी प्रशस्तियों में नहीं है। इस पद्यके श्रागे जिनयज्ञकल्पमें नीचे लिखे पद्य दिये हैं प्राच्यानि संचर्च्य जिनप्रतिष्ठाशास्त्राणि दृष्ट्वा व्यवहारमैन्द्रं । आम्नाय विच्छेदतमच्छिदेयं ग्रंथः कृतस्तेन युगानुरूपः ॥ १८ खाण्डिल्यान्वयभूषणाल्हण सुतः सागारधर्मे रतो, वास्तव्यो नलकच्छचारु नगरे कर्ता परोपक्रियाम् । सर्वज्ञाचंनपात्रदानसमयोद्योत प्रतिष्ठाप्रणीः, पापासाधुरकारयत्पुनरिमं कृत्वोपरोधं मुहुः ॥ १६ ॥ विक्रमवर्षसपंचाशीतिद्वाशदशशतेष्वतीतेपु, आश्विन सितान्त्य दिवसे साहसमल्लाप राख्यस्य । श्रीदेवपालनृपतेः प्रमारकुलशेखरस्य सौराज्ये, नलकच्छपुरे सिद्धोग्रन्थोयं नेमिनाथचैत्यगृहे ॥ २० ॥ अनेकात्प्रतिष्ठाप्तप्रतिष्ठैः केल्हणादिभिः । सद्यः सूक्तानुरागेण पठित्वायं प्रचारितः ॥ २१ ॥ नन्द्यात्खाण्डिल्यवंशोत्थः केल्हणो न्यासवित्तरः । लिखितो येन पाठार्थमस्य प्रथमपुस्तकम् ॥ २२ ॥
SR No.527166
Book TitleAnekant 1940 10
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages96
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy