SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ६३२ ....... अनेकान्त भाद्रपद, वीरनिर्वाण सं०२४६६ अब मैं कुछ अवतरणों द्वारा इस बातको स्पष्ट ...रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः। कर देना चाहता हूँ कि सर्वार्थसिद्धि और राजवा -सर्वार्थसिद्धि ७, ३२ र्तिक दोनों सिद्धसेनके सामने मौजूद थे और . रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः। उन्होंने उनका अपनी इस भाष्य-वृत्तिमें यथेष्ट -भाष्यवृत्ति ७, २७ उपयोग किया है। दोनों में से पहले सर्वार्थसिद्धिकी अनुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबन्धः । और उसके बाद राजवार्तिककी ऐसी कुछ लाक्षणि ___-सर्वार्थसिद्धि७, ३७ कादि पंक्तियाँ नीचे दी जाती हैं जिनका सिद्धसेनने अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुअपनी वृत्तिमें ज्योंके त्यों रूपसे अथवा कुछ थोड़ेसे बन्धः । शब्द-परिवर्तनके साथ उपयोग किया है: -भाष्यवृत्ति०७, ३२ विशिष्टो नानाप्रकारो वा पाको विपाकः । ' रूपादिसंस्थानपरिणामा मूर्तिः। . -सर्वार्थसिद्धि ८, १२ -सर्वार्थसिद्धि, ५, ४ कर्मणां विशिष्टो नानाप्रकारो वा पाको विपाकः । मूर्तिहि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थान ___-भाष्यवृत्ति, ८. १२ परिणामा। ___ यत्कर्माप्राह विपाककालमा पक्रमिकक्रियाविशेषसाम-भाष्यवृत्ति, ५, ३, पृ०३२३ दिनुदीर्ण बलादुदीर्योदयावलि प्रवेश्य वेद्यते आम्रअनुप्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः। पनसादिवत् सा अविपाकनिर्जरा । । -सर्वार्थसिद्धि ८, २३ अनुग्राहकस्नेहादिव्यवच्छेदे वैलष्यविशेषः शोकः । यत्पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेष -भाष्यवृत्ति, ६, १२ .. र सामर्थ्यादनुदीर्ण बलादुदीर्योदयावलिकामनुप्रवेश्यवेद्यते ... परवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशय पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजानिर्जरा । -सर्वार्थसिद्धि, ६, ११ .. –भाष्यवृत्ति, ८, २४ अभिमतद्रव्यवियोगादिपरिभाष्यादाविनान्तःकरणस्य तीव्रानुशयस्तापः। -भाष्यवृत्ति, ६, १२ विषयानर्थनिवृत्ति चास्माभिप्रायेणाकुर्वतः पारअनग्रहादीकृतचेतसः परपीडामात्मस्थामिवकुर्वतो. तन्यादभोगनिरोधोऽकामनिर्जरा । ऽनुकम्पनमनुकम्पा। -राजवार्तिक, ६,१२ -सर्वार्थसिद्धि, ६, १२ अनुग्रहबुद्धयाऽऽीकृतचेतसः परपीडामात्मसंस्था- विषयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतःपारतन्त्र्यामिव कुर्वतोऽनुकम्पनमनुकम्पा। दुपभोगादिरोधः अकामनिर्जरा। -भाष्यवत्ति, ६, १३ -भाष्यवृत्ति, ६, १३ सर्वार्थसिद्धि, ६, ११ स्तापः।
SR No.527165
Book TitleAnekant 1940 09
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages60
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy