________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
25
श्रुतसागर
जुलाई-२०१८ हि-निश्चय, सदा कर्तव्य, ६) अज्ञान मंदबुद्धिइ, ७) घणा कर्मभारवंत पुरुषे, ८) न ग्रहवाइ, ९) घणा वर्ण-दर्शन विपर्ययइ करी ॥१८॥ 'दिव्यत्त्रिविक्रम! विभो! सुखमाकरस्य क्षीराश्रवां “मुदिरनाद! 'गिरं तवेमाम् । 'प्रीत्योपकर्ण्य विबुधो रमते नितान्तं "किंवा विबोधमुपयातिन जीवलोकः? ॥१९॥
१) शोभना त्रिण ज्ञानादि, ते विषइ पराक्रम, २) प्रभो, ३) सुखमाकरस्य कहेता अति महिमावंतनी, ४) क्षीर सरिखी, ५) हे मेघनाद!, ६) तुम्हारी ए गिरा-वाणी, ७) प्रीति(थी) सांभलीनइ, ८) पंडित तथा देव, ९) रमइ-रति पामइ, १०) नित्यं, ११) तो किम, वा-विकल्पे, १२) प्रतिबोध न पामइ, १३) जीवलोक, पामइ ज ॥१९॥
धर्मोपदेशमनिशं पुरुषोत्तमस्य 'कुर्युर्न ये वधरता मुखरा मनुष्याः। "बद्ध्वा च ते जडधियो भवदुःखदानि गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥
१) धर्मोपदेश निरंतरं, २) पुरुषोत्तम श्रीकेशवजीनो, ३) न करइ जे हिंसारता मुखरा, ४) मनुष्य, ५) बांधीनइ ते जडमति, ६) भवदुःख आपइ एहवा, ७) जाइ निश्चय हेठा ज, ८) कर्म-बंधन करी ॥२०॥ 'नेनाख्यनन्दन ! 'नरोत्तम! तीर्थनाथ! दत्तं त्वया "सुमनसा वरसंविभागम्। "प्राप्येति सम्मदधरा गुण साधुरूपं, ११भव्या व्रजन्ति "तरसाऽप्य जरामरत्वम् ॥२१॥
१) हे साह नेनाना पुत्र !, २) हे केशव !, ३) हे तीर्थनाथ !, ४) दीधउ तुम्हे, ५) सुमनि, ६) रूडो संविभाग, ७) पामीनइ सीघ्र, ८) हर्षवंत, ९) गुणयुक्त, १०) साधुरूप, ११) भव्य जीव पामइ, १२) वेगइ, १३) अजरामरपणुं ॥२१॥ 'रूपर्षि-जीव-'वरसिंह-यशोवदाख्य श्रीरूपसिंह- कमलापति- कर्मसिंहपट्टेश! केशवविभो! तव सेवकाः स्युः। ते नूनमूर्ध्वगतयः खलु शुद्धभावाः॥२२॥
१) रूप ऋषि, जीव ऋषि, २) वरसिंहजी २(?), ३) जसवंतजी, ४) श्रीरुपसिंहजी, ५) दामोदर, ६) कर्मसिंहजी, ७) पट्टप्रभु, ८) केशवजी विभु, ९) तुम्हारा सेवक जे होइ, १०) ते निश्चय ऊर्ध्वगति, ११) निश्चय शुद्धभावाः ॥२२॥ 'सर्वप्रियं सकलनाद- दयाघनौघं त्वां संस्थितं पृथु-समोन्नतपट्टिकायाम् । 'पश्यन्ति नाथ! "विबुधाः पुरुषोत्तमं वैचामीकरादिशिरसीव नवाम्बुवाहम् ॥२३॥
१) मेहनी उपमा-सर्वप्रिय, २) रूडउ नाद, ३) दया-जलौघ, ४) तुम्हने, बिठां, ५) पिहुली, समी, उंची पाटि, ६) देखइ, ७) हे नाथ!, ८) पंडित, ९) पुरुषोत्तमं, १०)
For Private and Personal Use Only