SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR July-2018 हे स्तुति करी साध्य !, २) निरंतर, ३) ननु-वितर्के, ४) वृश्चिकनी परि अल्प रीस, ५) बाल्या, ६) तुम्हे, ७) कठिन कर्मना समूह, ८) किम ते, ९) क्रोध पखइ, १०) बत पुनर्दहइ इहां विश्वनइ विषइ, ११) नीलाद्रुम १२) एहवा वननइ १३) न किम हिम ॥१३॥ [वृश्चिक राशिः ८] 'गङ्गेव पुत्रनिधिदा 'सुखदा धनुर्भू-स्त्वज्जन्मदा 'सुजननी नवरङ्गदे 'हि। 'कोठारिवंशसवितो यदि वा 'किमन्य- दक्षस्य सम्भविपदं ननु कर्णिकायाः॥१४॥ गंगानी परि पुत्रनिधि दाता, २) सुखदाता, ३) धनुर्भू, ४) तुम्हारो जन्मदाता, ५) भली जननी नवरंगदे, ६) हि-निश्चय, ७) हे कोठारिवंशसूर्य !, ८) किस्युं अन्य, ९) अक्षणो संभवि-पद, १०) ननु कर्णिका ज होइ ॥१४॥ [धनुराशिः ९] श्रीपूज्यकर्महरिहस्तमुपेत्य यूयं पूज्या भवेत मकरध्वजतुल्यरुपाः । "प्राप्यौं षधिं भुवि गिरीशसमानवर्णं चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ १) श्रीपूज्य कर्मसीजीनो हस्त पामीनइ तुम्हे, २) पूज्य थया, ३) काम तुल्य रूप । दृष्टांत यथा- ४) पामीनइ, ५) औषधि, ६) भूमि विषइ, ७) मेरु सरिखो वर्णसौवर्णपणु, ८) ततकाल धातुभेदा ॥१५॥ [मकरराशिः १०] 'पूज्याः प्रशस्तचरणाः श्रुतपूर्णकुम्भाः आयान्ति “यत्र जगती भविना(नो) रमेशाः। वैरं विरोधमखिलं क्षयमेति तत्र यद्विग्रहं ११प्रशमयन्ति महानुभावाः ॥१६॥ १) पूज्य, २) रूडा चरण-चारित्र, ३) ज्ञानपूर्ण कुंभ, ४) आवइ, ५) जिहां, ६) पृथिवीना प्राणिनइ, ७) लक्ष्मीपति, ८) वैर विरोध समस्त क्षय जाइ, ९) तिहां, १०) जे विग्रह, ११) ते उपशमावइ महापुरुष ॥१६॥ [कुम्भराशिः ११] 'मीनाङ्कके[ ]! 'विभो! (?)तव नामकं यत् स्वर्गापवर्गसुखदं व्रतिनां च वन्द्यम्। 'विघ्नापहं तनुभृतां “जनवल्लभं तत् किं नाम 'नो विषविकारमपाकरोति? ॥१७॥ १) हे मीनलक्षण !, २) प्रभुनो, ३) पापवारक जे, ४) स्वर्ग-मुक्तिसुखदायक, ५) व्रति मध्ये वन्द्यं, ६) विघ्नहर, ७) प्राणिनइ, ८) जन-प्रिय, ८) ते, १०) किम, ११) नाम, १२) नही, १३) विष-विकार दूरि करइ, टालइ जे ॥१७॥ [मीनराशिः १२] भव्यैर्जनै जगति संयमशुद्धधर्मः लक्ष्मीपते! गणपते! “हि सदा विधेयः। अज्ञानमन्दमतिभिर्बहुकर्मभारै ! गृह्यते विविधवर्णविपर्ययेण ॥१८॥ १) भव्य जीवे, २) जगति, ३) संयमशुद्धधर्म, ४) लक्ष्मीपते ! हे गच्छपते !, ५) For Private and Personal Use Only
SR No.525336
Book TitleShrutsagar 2018 07 Volume 05 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2018
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy