________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
26
SHRUTSAGAR
July-2018 वै-पादपूरणे, ११) सुवर्णगिरिना शिखरनइ विषइ, १२) नवो-नूतन जाणइ मेह ॥२३॥ 'व्याख्यानमेव जिनवाक्यकथाभिरामं श्रुत्वा मुदा श्रवण-चित्तहरं “नराणाम् । 'युष्मन्मुखा दमलसाधुगणाधिराज! "नीरागतां व्रजति को न सचेतनोऽपि? ॥२४॥
१) वखाण, एव-निश्चय, २) जिन वचन कथा अभिराम, ३) सांभलीनइ हरखि, ४) कर्ण-चित्त हरइ, ५) नरनां, ६) तुम्हारा मुखथकी, ७) हे निर्मलसाधुगणमाहि अधिराज, ८) नीरागपणु, ९) पामइ, १०) न कोण ज्ञान सहितो, अपि पामइ ॥२४॥ 'किं कोकिलाकलरवो मधुमासि नित्यं किं वारिदस्य निनदः 'किमु वंशजातः । 'नादो मया मनसि माय! १°मुनीश! किंवा मन्ये "नदन्नभिनभ: सुरदुन्दुभिस्ते ॥२५॥
१) किम कोकिलनो मधुर नाद, २) चैत्र मासे, ३) नित्य, ४) कइ(किं) मेहनो नाद, ५) किं वंशनाद, ६) नाद, ७) मइ, ८) मननइ विषइ, ९) लक्ष्मीपति, १०) मुनीश, ११) कइ वा मानु, १२) बोलतो आकाशमाहि, १३) देवदुंदुभि ते तुम्हारो ॥२५॥ 'सिद्धान्तशब्दनयशास्त्रविशालधीश! 'संसारतारक! विभो ! भवतः समीपे। ज्ञानत्रिकं मुनिजनो भुवि लातुमिच्छु-°ाजा त्रिधा धृततनुर्बुवमभ्युपेतः ॥२६।।
१) हे सिद्धांत-व्याकरण-न्यायशास्त्र-विस्तारबुद्धिमाहि, ईश!-स्वामी!, [हे] महापंडित!, २) हे संसारतारक ! हे प्रभो ! तुम्हारइ पासइ, ३) ज्ञाननिक, ४) साधुजन, ५) पृथिवीनइ विषइ, ६) लेवु(वा) इछतो, ७) छल थकी, ८) त्रिण शरीर-उदारिक १ तेजस २ कार्मण ३ धरी निश्चय समीपि रह्यो ॥२६॥ 'लोङ्काख्यगच्छनगरे 'श्रुतसारराशौ साध्वादिवर्णरुचिरे शमशुद्धसेतौ। 'लोकत्रिके 'सुखकरे व्रततत्त्वरत्न शालत्रयेण भगवन्नभितो विभासि ॥२७॥
१) श्रीलोंकागच्छ नगरनइ विषइ, २) ज्ञान-धनराशिनइ विषइ, ३) साधु आदि च्यार वर्णे करी शोभिते, ४) क्षमारूप निर्मल मार्गे, ५) त्रिण लोकनइ विषइ, ६) सुख करे, ७) व्रत ३-अहिंसा १ सत्य २ परिग्रह त्याग ३, तद्रूप रत्नमय त्रिण कोटे करी, ८) हे भगवन्! अभितो-पासइ थका, ९) विभासइ छो ॥२७॥
विन्ध्याचले गजगणा गगने शकुन्ता-हंसा यथा सरसि नाथ! रतिं लभन्ति । "ये सन्ति भव्यभविनो ‘बत किं तथा ते “त्वत्सङ्गमे "सुमनसो नरमन्त एव ॥२८॥
१) विन्ध्यगिरिनइ विषइ, २) हस्तिसमूह, ३) आकाशे पंखीया, ४) हंस जिम सरनइ विषइ, ५) हे नाथ !, ६) रति पामइ, ७) जे छइ भव्य प्राणी, ८) बत
For Private and Personal Use Only