________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
19
श्रुतसागर
जुलाई-२०१८ सेवस्व भो! जिनवरं परिमुच्य तन्द्रा-मेत्याऽऽशु वै शिवपुरीसुखदं सदैव । वक्ति न्विदं स्फुटतरं भुवने जनाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥२५॥ विश्वेषु पूज्य! भवता सुविकाशितेषु नक्षत्रयुक्कुमुदिनीपतिरस्तकान्तिः । मुक्ताकदम्बकसमुल्लसितोद्धछत्र-व्याजात्त्रिधा धृततनुर्बुवमभ्युपेतः ॥२६॥ आत्मीयकेन सततं भृतविष्टपेन "राढाप्रतापयशसामिव मण्डलेन। २२रत्नार्जुन द्विजपतिप्रविनिर्मितेन शालत्रयेण भगवन्नभितो विभासि ॥२७।। माला जिनेन्द्र! विनमद्विबुधेश्वराणां त्यक्त्वा सुरत्नखचितान् प्रतरांश्च मौलीन्। अंहिद्वयं तव भजन्त्यथवा परस्मिन्त्वत्सङ्गमे सुमनसो न रमन्त एव ॥२८॥ जन्मोदधेरपि जिनेन्द्र! पराङ्गमुखोऽपि भव्यास्तटं नयसि यत् खलु पृष्ठसिक्तान्। युक्तं रसापघटकस्य स तस्य एत-च्चित्रं विभो! यदसि कर्मविपाकशून्यः ॥२९।। लोकेश्वरोऽपि जनतारक! चासि नि(:)स्वः किं वा प्रभो! सकरणोऽकरणोऽपि यत्त्वम् । स्वामिन्! विवर्णविदितेऽपि सनैव मक्षु ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥३०॥ सामस्त्यपूरितवियन्ति रजांसि यानि प्रोदीरितानि कमठेन हठेन कोपात् । तैस्ते तनोरपि विभो! प्रहता न कान्ति-म्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१।। पर्य(र्ज)न्यसम्भवविदुस्तरवारि वैरान्मुक्तं शठेन कमठेन तडित्प्रयुक्तम् । बभ्रे च यन्मिलित रौद्रघनान्धकारं तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥३२॥ २"विण्मौलिमालिविकृताङ्गविकीर्णकेश-भीतिप्रदाऽऽननसमुद्भवदुग्रवह्निः । भूतोत्करः प्रतिजिनं समुदीरितो यः सोस्याऽभवत् प्रतिभवं भवदुःखहेतुः ॥३३॥ मास्त एव कृतिनो भुवनाधिपेन्द्र! ये पूजयन्ति विधिना सततं त्रिसन्ध्यम् । भक्तिप्रफुल्लहृदया हसिताक्षिपद्माः पादद्वयं तव विभो! भुवि जन्मभाजः ॥३४॥ मन्ये जिनेश ! सकले भवसागरेऽस्मिन्प्राप्तोऽथ कर्णविषयं भ्रमतो न मे त्वम्। शीघ्रं श्रुतेऽपि रुचिरे तव नाममन्त्रे किं वा विपद्विषधरी सविधं समेति? ॥३५॥ पूर्वे भवेऽपि तव पादयमं न नाथ! या(जा)नेऽर्चितं जनमनोरथदानविज्ञम्। तस्माद् भवेऽत्र शतदुःखपरम्पराणां जातो निकेतनमहं मथिताशयानाम् ॥३६॥ मोहान्धकारयुतदृष्टिपथेन नूनं दृष्टो मया नहि विभो! प्रथमं कदाचित् । मा माऽऽधयस्त्वतितरां खलु पीडयन्ति प्रोद्यत्प्रबन्धगतयः कथमन्यथैते? ॥३७।। २१. कांति, २२. चांदी, २३. स्वर्ण, २४. मनुष्य
For Private and Personal Use Only