SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 श्रुतसागर जुलाई-२०१८ सेवस्व भो! जिनवरं परिमुच्य तन्द्रा-मेत्याऽऽशु वै शिवपुरीसुखदं सदैव । वक्ति न्विदं स्फुटतरं भुवने जनाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥२५॥ विश्वेषु पूज्य! भवता सुविकाशितेषु नक्षत्रयुक्कुमुदिनीपतिरस्तकान्तिः । मुक्ताकदम्बकसमुल्लसितोद्धछत्र-व्याजात्त्रिधा धृततनुर्बुवमभ्युपेतः ॥२६॥ आत्मीयकेन सततं भृतविष्टपेन "राढाप्रतापयशसामिव मण्डलेन। २२रत्नार्जुन द्विजपतिप्रविनिर्मितेन शालत्रयेण भगवन्नभितो विभासि ॥२७।। माला जिनेन्द्र! विनमद्विबुधेश्वराणां त्यक्त्वा सुरत्नखचितान् प्रतरांश्च मौलीन्। अंहिद्वयं तव भजन्त्यथवा परस्मिन्त्वत्सङ्गमे सुमनसो न रमन्त एव ॥२८॥ जन्मोदधेरपि जिनेन्द्र! पराङ्गमुखोऽपि भव्यास्तटं नयसि यत् खलु पृष्ठसिक्तान्। युक्तं रसापघटकस्य स तस्य एत-च्चित्रं विभो! यदसि कर्मविपाकशून्यः ॥२९।। लोकेश्वरोऽपि जनतारक! चासि नि(:)स्वः किं वा प्रभो! सकरणोऽकरणोऽपि यत्त्वम् । स्वामिन्! विवर्णविदितेऽपि सनैव मक्षु ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥३०॥ सामस्त्यपूरितवियन्ति रजांसि यानि प्रोदीरितानि कमठेन हठेन कोपात् । तैस्ते तनोरपि विभो! प्रहता न कान्ति-म्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१।। पर्य(र्ज)न्यसम्भवविदुस्तरवारि वैरान्मुक्तं शठेन कमठेन तडित्प्रयुक्तम् । बभ्रे च यन्मिलित रौद्रघनान्धकारं तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥३२॥ २"विण्मौलिमालिविकृताङ्गविकीर्णकेश-भीतिप्रदाऽऽननसमुद्भवदुग्रवह्निः । भूतोत्करः प्रतिजिनं समुदीरितो यः सोस्याऽभवत् प्रतिभवं भवदुःखहेतुः ॥३३॥ मास्त एव कृतिनो भुवनाधिपेन्द्र! ये पूजयन्ति विधिना सततं त्रिसन्ध्यम् । भक्तिप्रफुल्लहृदया हसिताक्षिपद्माः पादद्वयं तव विभो! भुवि जन्मभाजः ॥३४॥ मन्ये जिनेश ! सकले भवसागरेऽस्मिन्प्राप्तोऽथ कर्णविषयं भ्रमतो न मे त्वम्। शीघ्रं श्रुतेऽपि रुचिरे तव नाममन्त्रे किं वा विपद्विषधरी सविधं समेति? ॥३५॥ पूर्वे भवेऽपि तव पादयमं न नाथ! या(जा)नेऽर्चितं जनमनोरथदानविज्ञम्। तस्माद् भवेऽत्र शतदुःखपरम्पराणां जातो निकेतनमहं मथिताशयानाम् ॥३६॥ मोहान्धकारयुतदृष्टिपथेन नूनं दृष्टो मया नहि विभो! प्रथमं कदाचित् । मा माऽऽधयस्त्वतितरां खलु पीडयन्ति प्रोद्यत्प्रबन्धगतयः कथमन्यथैते? ॥३७।। २१. कांति, २२. चांदी, २३. स्वर्ण, २४. मनुष्य For Private and Personal Use Only
SR No.525336
Book TitleShrutsagar 2018 07 Volume 05 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2018
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy