SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Mahavir Jain Aradhana Kendra SHRUTSAGAR July-2018 ___18 अप्राकृतं प्रचुररम्यगुणैरिष्ठं त्वां संश्रिता जिनवरेन्द्र! कथं मनुष्याः?। जन्मोदधिं विकटमत्र तरन्ति तूर्णं चिन्त्यो न हन्त महतां यदिवा प्रभावः ॥१२॥ त्यक्तो मुदा प्रथमतो भवता हि मन्यु-निर्नाशिताः किल कथं जिन! कर्मभिल्लाः? । मथ्नाति वाऽत्र भुवने प्रबला त्वनुष्णा नीलद्रुमाणि विपिनानि न किं हिमानी? ॥१३॥ योगीश्वरा जिन ! सनाऽप्यवलोकयन्ति त्वां ब्रह्मरूपमतुलं हृदयाम्बुजेऽत्र । १ मेध्यस्य चोज्ज्वलरुचेरपरं हि किं य-दक्षस्य सम्भवि पदं ननु कर्णिकायाः? ॥१४॥ स्वामिन्! त्वदीय भजनाद् भविका लभन्ते सद्योपहाय करणं वरमुक्तिमार्गम्। त्यक्त्वा "विरोचनवशाद् दृषदः स्वभावं चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ मध्ये सनैव भविकाः परिचिन्तयन्तिः त्वां यस्य तस्य विलयं प्रकरोषि कस्मात्? । स्वामिंस्तथोचितमिदं गतपक्षपाता-यद्विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ विद्वद्भिरेष पुरुषः परिचिन्तितो वै विश्वप्रभो! तव धिया हि समप्रभावः। पाथोऽङ्गिनाऽमृतधिया परिपीयमानं किं नाम नो विषविकारमपाकरोति? ॥१७।। अज्ञाननाशनिपुणं हि कुतीर्थिनोऽपि त्वामाश्रिता जलशयादि विदा जिनेन्द्र! । दृग्दोषवद्भिरपि किं जिन! पाण्डुकम्बु-र्नो गृह्यते विविधवर्णविपर्ययेण? ॥१८॥ त्वद्देशनास्ववसरो जिन! सन्निकर्षा-दास्तां 'पुमान् वसुमपि प्रकरोत्यशोकम्। प्रत्युद्गते खतिलके "सकरालिकोऽपि किंवा व(वि)बोधमुपयाति न जीवलोकः? ॥१९॥ १६साध्यैः प्रभो! "सुमनसां विहिता सुवृष्टिः १“चोद्यं पुरो भवति वृन्तमधः कथं ते?। नित्यं त्वयीश! शुभभक्तिमतां नृणां वा गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ अस्ताघगूढपथसिन्धुसमुद्भवायाः पीयूषतां प्रकथयन्ति गिरस्तव ज्ञाः। अस्या हि पानवशतः प्रमद(दा)श्रिता यद्भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ॥२१॥ गीर्वाणचामरचया जिन! खात् पतन्तो दूरात् प्रणम्य कथयन्ति जनान् तु जाने। कुर्वन्ति ये वरनतिं जिनकुञ्जराय ते नूनमूद्धंगतयः खलु सु(शु)द्धभावाः ॥२२॥ अस्ताग(घ)भाषितवरं “शितरत्नवर्ण सिंहासने स्थितमहो! भुवनेश्वर! त्वाम्। प्रीत्या हि भव्यशिखिनः सरवं पिबन्ति चामीकरादिशिरसीव नवाम्बुवाहम् ॥२३॥ स्वीयाङ्ग सम्भवशितद्युतिमण्डलेन प्रोद्गच्छताऽदलरुचिर्य भ[वन्] न्वशोकः । अभ्यर्णतोऽथ यदि वा तव नाथ! नूनं नीरागतां व्रजति को न सचेतनोऽपि? ॥२४॥ 1.जनं० (आवो पाठ संभवी शके खरो?), 2. ते स्वाङ्ग० (आवो पाठ संभवी शके खरो?) १०. अग्नि, ११. अग्नि, १२. विष्णु, १३. ज्ञानथी, बुद्धिथी, १४. वृक्ष, १५. वृक्ष सह, १६. देव, १७. पुष्प, १८. आश्चर्य, १९. हर्षयुक्त, २०. श्याम. For Private and Personal Use Only
SR No.525336
Book TitleShrutsagar 2018 07 Volume 05 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2018
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy