SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SHRUTSAGAR 20 July-2018 ॥३८॥ ॥३९॥ दृष्टः श्रुतोऽपि च मया ननु पूजितोऽपि भक्त्या धृतो हृदि कदापि हि नैव मन्ये । दुःखास्पदं जनसुमित्र! च तेन जातो यस्मात् क्रिया प्रतिफलन्ति न भावशून्याः त्वं देव! दुःखिजनपालक! हे जिनेश! सो(सौ) भाग्यपुण्यविपणे! सततं मयीश! । सच्छ्रद्धया नततनौ करुणां प्रणीय दुःखाङ्कुरोद्दलनतत्परतां विधेहि भूयिष्ठवीर्यसदनं गतपङकवृन्दं सम्प्राप्य नासितविपक्ष "चणावदातम् । त्वत्पादपद्ममपि वै प्रणिपात"मोघो वध्योऽस्मि चेद् भुवनपावन! हा हतोऽस्मि गीर्वाणनायकसुपूजित! विश्ववन्द्य!, सद्भव्यपालक ! विभो! विजितारिवर्ग! । संरक्ष नाथ! करुणाकर! मां प्रसीद सीदन्तमद्य भयदव्यसनाम्बुराशेः स्वामिन् ! त्वदंह्रिनलिनस्य फलं शुभं मे भक्तेर्विभो ! यदि किलाऽस्ति गुणालयस्य । त्वत्किङ्करस्य विगतान्यविभोस्तु तत् स्याः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ एवं विशिष्टसुधियो विधिना जिनेश!, हर्षोत्करेण हि विकाशितकायदेशाः । त्वद्वक्रनिर्मलकुशेशयबद्धवेध्या(:) ये संस्तवं तव विभो ! रचयन्ति भव्याः नृनयनकैरवचन्द्र!, स्वर्ण(र्ग) विलाशे (से)न पूर्णशं लात्वा । ते मुक्तकल्कनिचया-अचिरान् मोक्षं प्रपद्यन्ते ॥४१॥ श्रीमत्पाठकमुख्यः, कनककुमारा जयन्ति भूपीठे । तेषां विनयेनेदं, कनकविलाशेन संरचितम् Acharya Shri Kailassagarsuri Gyanmandir 118011 For Private and Personal Use Only ॥४३॥ 118811 ॥४५॥ ॥ इति श्री समस्याबन्धनिबद्धं कल्याणमन्दिराख्यं स्तोत्रं समाप्तम् ॥ लिखितं च उ० श्रीसुमतिसिन्धुरजी विनेयोपाध्याय - श्रीकनककुमारजीगुरूणां प्रसादात् कनकविलाशेन । शिष्य-प्रशिष्यादि (भिः) वाच्यमानं कामदं स्यात् । संवत १७४६ समायां चैत्रासिततृतीयायां हस्तार्के, संशोध्यं विद्वद्भिर्हितवद्भिस्सूचकत्वमपनीय । कृपां प्रणीय ममोपरि, कनकविलाशो हि वक्तीदम् कल्याणमंदिरस्तवप्रथमश्लोकपादपूर्तिगर्भितअजितजिनस्तुतिः कल्याणमन्दिरमुदारमवद्यभेदि, पादद्वयं तव नमामि जिनेश्वराऽहम् । सर्वार्थसाधक! मुदा विजयाङ्गजात !, त्रातत्रिविष्टप! भवाद् गजराजचिह्न ! ॥१॥ २५. प्रसिद्ध चारित्रवाळा, २६. आळसु 11811
SR No.525336
Book TitleShrutsagar 2018 07 Volume 05 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2018
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy