________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
16
ये सर्वभावावगमं त्वदागमं शृण्वन्ति वृण्वन्ति हितान्महाश्रियः । नष्टोऽपि कर्माणि तदात्मनो जिना वृण्वन्ति अण्वन्ति मतां व्रजन्ति च ॥ २१॥ घोरोरगव्याघ्रतरक्षुमुख्य दुःस्वापदाकीर्णमरण्यमीश । भवद्विवाहोत्सवसाधुसौधं भवेद्भवद्ध्यानजुषां जनानाम्
भवन्तमन्तः स्मरतां स्फुरन्ति संविद्विशेषाः स्वयमप्यशेषाः । तेभ्यस्ततस्ते परमस्वरूपं ज्ञास्यन्त्यवाप्स्यन्ति महोदयं च किं स्वर्गवीरत्नतरूपमानमज्ञानभावाद्वदते जडास्ते । एकान्तशुद्धांतररंगरक्ते भक्ते तवस्यादुपमेदमी (नी) या अनंतसंवित्सुखशक्तिदर्शनोर्जितं जितारिं जगतामधीश्वरम् । त्वमेव देवं शरणं श्रितोस्मि तद्विधेहि वात्सल्यमतुल्यमंगलम्
February-2017
न प्रेतभूतोऽग्रपिशाचशाकिनी सुख्या असौख्याय तवेश संस्मृतेः । दुष्टा अपि प्रत्युत तत्त्व ते प्रियं महारसे संवलितं विषं सुधा तवेश सिद्धान्तसुधारसं ये पिबन्ति तेषामजरामरत्वम् । न दुर्लभं सिद्धरसप्रयोगादयोऽपि सम्यक् कनकं न किं स्यात् अनंतकालेन निगोदमध्यान्निर्गत्य गत्यन्तरयोनिकोटौ । भ्रमं भ्रमं भूरि भवश्रमेण भग्नो विलग्नोऽस्मि तवाङ्घ्रियुग्मे तवोपलब्ध्या विकलाः कलां परां मन्वन्ति मन्वंतरकोटिभिर्न हि । प्रदीपरत्नौषधितारकेन्दुभिः सर्वैर्विनाकं न दिनस्य दर्शनम् तपोऽतितप्तं नितरां च जप्तं क्षिप्तं वपुः कष्टकरक्रियाभिः । मनोऽपि गुप्तं विहितं हितायाऽधुनैव जातं सफलं तवाप्तौ अनंतजन्मार्जितकर्मसंचयंस्त्वद्ध्यानमेव क्षणुते क्षणादपि । निःपाप(निष्पाप) निर्वापयितुं महावनोद्भवान्दवान् पुष्करवारिदः प्रभुः ||२८|| न सप्त सप्तौ न च तच्छशाङ्के नक्षत्रवर्गेन न तारकौघे । न सप्तजिह्वे न च रत्नराशौ यत्केवलज्योतिरिह त्वयीशे
For Private and Personal Use Only
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
॥२९॥
113011
॥३१॥
॥३२॥
एवं दैवतवृंदवंदितपदाम्भोजः प्रजाप्यायकः श्रीजीराउलि जीवनं जिनवरः श्रीपार्श्वविश्वाधिपः । भक्त्या श्रीजयकीर्त्तिसूरिगुरुभिर्नूतः प्रभूतप्रभः पूतात्मा तनुतां सतामभिमता कल्याणकोटीश्चिरम्
॥३३॥
।। इति श्री अंचलगच्छनायक श्रीजयकीर्त्तिसूरिविरचितं श्रीजीराउला श्रीपार्श्वनाथ स्तवनम् ।।