________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
15
दृशां सहस्रैः परिवीक्षणीयं गिरां सहस्रैः परिकीर्त्तनीयम् । सहस्रपत्रैः परिपूजनीयं सहस्रभावैः परिचिन्तनीयम् सहस्रशाखासमसामगेयं सहस्रनेत्राद्भुतभागधेयम् । सहस्रसंख्यातिगनामधेयं सहस्रसंख्यातिशयैरजेयम् सहस्ररश्मेरधिकप्रतापं स्फ(स्फु)टासहस्रैः स्फुटमस्ततापम् । ज (जा) नुः सहसैर्बहुभिर्दुरापं श्रेयः सहस्रैस्तु भवन्तमापम् ||८|| (त्रिभिर्वि()) त्वन्नाममंत्राक्षरजापलीनः प्रलीनपापा न भवन्ति दीनाः । जनारुजाभिर्जिन नैव जीनाः स्युः प्रत्युत स्पष्टतया नवीनाः यंत्राश्च मंत्रामणयो महौषधी गणास्तथाराधित दैवतव्रजाः । समीहितं पूरयितुं न सर्वतः शक्ताः स्वभक्तेषु यथा त्वमीश्वरः तावज्जरा दुःखभरा रुजा स्युस्तव स्मृतिर्यावदुदेति नान्तः । तावत्तमो यावदग्रतेजा हेलिर्न पूर्वाचलमौलिमेति
For Private and Personal Use Only
February-2017
॥६॥
11611
11811
118011
॥११॥
न क्लेशलेशः किल ते जिनेश ध्यातुः प्रदेशाक्रमणं करोति । सुपर्णपक्षस्थजनं भुजंगो न द्रष्टुमीष्टेऽप्यतिदुष्टदृष्टिः
कलौ किलौजस्तव केनमेय ममेय माहात्म्य महात्मनापि । मध्ये गृहं नाथ नभः समस्तमानेतुमीशः क्वचनापि कोऽपि लोकाग्रसंस्थेऽपि भवत्यधीश तव त्रिलोक्यां महिमानमा (मे) ति । पूर्वाद्रिशृंगाग्रजुषित्विषीशे सर्वत्र विस्फूर्जति तत्प्रभोर्म्मिः पद्मावतीयुग् धरणोरुगेन्द्रः प्रकृष्टनागाष्टकुलाधिनाथः । गतान् दिगन्तेऽपि तवैकभक्तान् सर्वे हितार्थैः कुरुते कृतार्थान् त्वन्नाम सारस्वतसिद्धविद्यया कला कलापाः सकला कलावपि । स्फुरन्ति भानोः प्रभया प्रगे प्रभो पद्मान्यवश्यं विकसन्ति हि क्षणात् ॥१६॥ मातापिताबन्धुसुहृत्सुरासुरानहीश्वरा मोचयितुं भवारितः । निवारित क्लेश जिनेश पेशलोपदेशलेशस्तव मोक्षणक्षमः स्वर्गान्निसर्गाद्विगतोपसर्गान्निरर्गलानन्दसुखोऽपवर्गः। त्रिवर्गमार्गादपरोऽस्य दुर्गमार्गस्तवाभूत्सुगमः सुलम्भः कलंकलंकैरकलंकितं कुलं बलं बलारेर्विदधत् कुतूहलम् । चेतश्च गंगाजलतः समुज्ज्वलं तवैव भक्तेरिति निस्तुलं फलम् पीयूषमिश्रा अतमस्तमिश्रा (स्रा) घस्रा अजस्रं तव भक्तिभाजां । भवन्ति सिद्धाञ्जनदृग् जनानां निधानलाभात् सुखदा सदा श्रीः
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥