SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जैनसाधनापद्धति : मनोऽनुशासनम् : ६५ विसर्जनं व्युत्सर्गः, मनोऽनुशासनम् ३०. शरीर- गण - उपधि-भक्तपान कषायाणां ३/२२। ३१. पार्थिवी स्यादथाग्नेयी मारुती वारुणी । तत्त्वभू: पंचमी चेति पिण्डस्थे पंचधारणाः ।।, योगशास्त्र, ७/९ ३२. ज्ञानार्णव, सर्ग - ३७ ३३. तत्त्वानुशासनम्, श्लोक - १८३/१८७। ३४. पार्थिवी - आग्नेयी- मारुति - वारुणीति चतुर्था, वही, ४ / १६ ३५. शुद्धचैतन्यानुभवः समाधिः । विकल्पशून्यत्वेन चित्तस्य समाधानं वा । सन्तुलनं वा, मनोऽनुशासनम्, ४/२७ से २९ ३६. सुनिर्णीतस्वसिद्धान्तैः प्राणायामः प्रशस्यते । मुनिभिर्ध्यानसिद्धयर्थं स्थैर्यार्थं चान्तरात्मनः । ।, ज्ञानार्णवः २६/४१ ३७. स्थिरीभवन्ति चेतांसि प्राणायामावलम्बिनाम्, वही, २६/५४ ३८. सर्वथा हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिर्महाव्रतम्, मनोऽनुशासनम्, ६ / १ ३९. क्षमा-मार्दव-आर्जव - शौच सत्य- संयम- तपस्त्याग-आकिंचन्य-ब्रह्मचर्याणि श्रमणधर्मः।, वही, ६/१५ ४०. मनोऽनुशासनम्, ६/२७। ४९. वही, ७/१-५/ ४२. वही, ७/६-९। *
SR No.525071
Book TitleSramana 2010 01
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshvanath Vidhyashram Varanasi
Publication Year2010
Total Pages272
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy