________________
जैनसाधनापद्धति : मनोऽनुशासनम् : ६५
विसर्जनं व्युत्सर्गः, मनोऽनुशासनम्
३०. शरीर- गण - उपधि-भक्तपान कषायाणां ३/२२।
३१. पार्थिवी स्यादथाग्नेयी मारुती वारुणी ।
तत्त्वभू: पंचमी चेति पिण्डस्थे पंचधारणाः ।।, योगशास्त्र, ७/९ ३२. ज्ञानार्णव, सर्ग - ३७
३३. तत्त्वानुशासनम्, श्लोक - १८३/१८७।
३४. पार्थिवी - आग्नेयी- मारुति - वारुणीति चतुर्था, वही, ४ / १६
३५. शुद्धचैतन्यानुभवः समाधिः । विकल्पशून्यत्वेन चित्तस्य समाधानं वा । सन्तुलनं वा, मनोऽनुशासनम्, ४/२७ से २९
३६. सुनिर्णीतस्वसिद्धान्तैः प्राणायामः प्रशस्यते ।
मुनिभिर्ध्यानसिद्धयर्थं स्थैर्यार्थं चान्तरात्मनः । ।, ज्ञानार्णवः २६/४१
३७. स्थिरीभवन्ति चेतांसि प्राणायामावलम्बिनाम्, वही, २६/५४
३८. सर्वथा हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिर्महाव्रतम्, मनोऽनुशासनम्, ६ / १ ३९. क्षमा-मार्दव-आर्जव - शौच सत्य- संयम- तपस्त्याग-आकिंचन्य-ब्रह्मचर्याणि श्रमणधर्मः।, वही, ६/१५
४०. मनोऽनुशासनम्, ६/२७।
४९. वही, ७/१-५/
४२. वही,
७/६-९।
*