SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६४ : श्रमण, वर्ष ६०-६१, अंक ४, १ / अक्टू.-दिसम्बर ०९-जन.-मार्च-१० ८. आध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः। मोक्षेण योजनाद्योगः, एष श्रेष्ठो यथोत्तरम्।। (योगबिन्दु, ३१) ९. योगसूत्र, १/१२। १०. मनोऽनुशासनम्, १/१२। ११. मनोऽनुशासनम्, मुनि नथमल (आचार्य महाप्रज्ञ), आमुख। १२. वही। १३. वही, आचार्य-तुलसी, भूमिका। १४. मनोऽनुशासनम्, आचार्य तुलसी, भूमिका। १५. मनोऽनुशासनम्, १/२।। १६. योगश्चित्तवृत्तिनिरोधः, योगसूत्र-१/२। १७. मनोऽनुशासनम्, १/११। १८. मूढ-विक्षिप्त-यातायातं-श्लिष्ट-सुलीन-निरुद्धभेदाद् मन: षोढ़ा, मनोऽनुशासनम्, २/१। १९. इहं विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च। चेतश्चतुः प्रकारं तज्ज्ञचमत्कारकारी भवेत।। योगशास्त्र (१२/२) २०. क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धिमिति चित्तभूमयः, योगसूत्र, व्यासभाष्य, १/२। क्षिप्तं मूढं विक्षिप्त एकाग्रं निरुद्धं चित्तस्य भूमयः चित्तस्य अवस्थां विशेषा:, भोजवृत्ति-१/२, २१. अभ्यासवैराग्याभ्यां तन्निरोधः, योगसूत्र, १/१२ २२. (१) ज्ञान वैराग्यरज्जूभ्यां नित्यमुत्पथवर्तिनः। जितचित्तेन शक्यन्ते धर्तुमिन्द्रियवाजिनः।।, तत्त्वानुशासनम्, श्लोक, ७७ (२) ज्ञान-वैराग्याभ्यां तन्निरोधः, मनोऽनुशासनम्-२/१६। २३. श्रद्धाप्रकर्षण। शिथिलीकरणेन। संकल्पनिरोधेन। ध्यनेन च मनोनुशासनम्, २/१७-२०। २४ गुरुपदेश-प्रयत्नबाहुल्याभ्यां तदुपलब्धिः, वही, २/२१ सूत्र। २५. ऊनोदरिका-रसपरित्यागोपवास-स्थान-मौन-प्रतिसंलीनता स्वाध्याय-भावना-व्युत्सर्गास्तत् समग्र्यम्, वही, ३/२। २६. औपपातिकसूत्र, बाह्य तप अधिकार तथा व्याख्याप्रज्ञप्तिसूत्र, २५/७/७/ २७. मनोऽनुशासनम्, ३/१३। २८. अनित्य-अशरण-भव-एकत्व-अन्यत्व-अशौच-आश्रव-संवर-निर्जरा-धर्म लोकसंस्थान-बोधिदुर्लभता। वही, ३/१९। २९. मैत्री-प्रमोद-कारुण्य मध्यस्थताश्च, वही, ३/२०।
SR No.525071
Book TitleSramana 2010 01
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshvanath Vidhyashram Varanasi
Publication Year2010
Total Pages272
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy