________________
२० : श्रमण/जुलाई-दिसम्बर २००२ १०. वही, ४६ ११. अध्यात्मतत्त्वालोक, ४६ तथा
भवत्यस्यामविभिन्त्राप्रीतियोगकथासु च।
यथाशक्त्युपचारश्च बहुमानश्च योगिषु।। ताराद्वात्रिंशिका, ६ १२. योगदृष्टिसमुच्चय, ४७ १३. वही, ४८ १४. भयं नातीव भवनं कृत्यहानिर्न चोचिते।
तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया।। वही, ४५ १५. सुखासनसमायुक्तं बलायां दर्शनं दृढ़म्।
परा च तत्त्वशुश्रुषा न क्षेपो योगगोचरः।। वही, ४९ १६. कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा।
यूनो भवति शुश्रुषा तथास्यां तत्त्वगोचरा।। वही, ५२ १७. श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः।।
फलं कर्मक्षयाख्यं स्यात् परबोधनिबन्धनम्। वही, ५४ १८. परिष्कारगत: प्रायो विघातोऽपि न विद्यते।
अविघातश्च सावधपरिहारान्महोदयः।। वही, ५६ १९. असाधु तृष्णात्वरयोरभावावात् स्थिरं सुखं चासनमाविरस्ति।। अध्यात्मतत्त्वालोक,
३/९८ २०. प्राणायामवती दीप्रा न योगोत्थानवत्यलम्।
तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता।। योगदृष्टिसमुच्चय, ५७ २१. . रेचनाबाह्य भावनामन्तर्भावस्य पूरणात्।
कुम्भनानिश्चितार्थस्य प्राणायामश्च भावतः।। ताराद्वांत्रिंशिका, १९ २२. प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामस्यामसंशयम्।
प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसंकटे।। योगदृष्टिसमुच्चय, ५८ २३. नैतद्वतौऽयं तत्तत्त्वे कदाचितुपजायते। वही, ६८ २४. अवेधसंवेध पदाभिधेयौ मिथ्यात्वदोषाशय उच्यते स्म।
उग्रोदये तत्र विवेकहीना अधोगतिं सूढधियो व्रजन्ति।। अध्यात्मतत्त्वालोक,१०९ २५. भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः।
ज्ञेय व्याप्तेश्च कात्स्न्येन सूक्ष्मत्वं नायमन तु।। योगदृष्टिसमुच्चय, ६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org