SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आचार्य हरिभद्रसूरि की योग दृष्टियाँ : एक विवेचन : २१ २६. अवेधसंवेद्यपदं सत्संगागमयोगतः। तबुर्गगतिप्रदं जैयं परमानन्द मिब्भता।। ताराद्वांत्रिंशिका, ३२ २७. एवं विवेकिनो धीरा: प्रत्याहारपरास्तथा। धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः।। योगदृष्टिसमुच्चय, १५७ २८. णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमिक्को। तं मोहणिम्ममत्तं समयस्स वियाणया विति। समयसार, ३६ २९. अहमेक्को खुल सुद्धो दंसणणाणमइओ सदारुवी। णवि अस्थि मज्झ किंचिवि अण्णं परमाणुमित्तं पि।। वही, ३८ ३०. स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च। कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम्।। योगदृष्टिसमुच्चय, १५३ ३१. कान्तायामेतदन्येषां प्रीतये धारणा परा। अतोऽत्र नान्यमुनित्यं मीमांसास्ति हितोदय।। वही, १६१ ३२. अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः। प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा।। वही, १६२ ३३. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते।। श्रीमद्भगवतगीता, २/४७-४८ । ३४. ध्यानप्रिया प्रभा प्रायो नास्यां रूगत एव हि। तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता।। योगदृष्टिसमुच्चय, १६० ३५. सत्त्रवृत्तिपदं चेहासंगानुष्ठानसंज्ञितम्। महापथप्रयाणं यदनागामिपदावहम्।। वही, १७४ ३६. प्रशांत वाहितासंज्ञं विसभागपरिक्षयः। शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः।। योगदृष्टिसमुच्चय, १७५ ३७. निराचारपदोह्यस्यामतिचारविवर्जितः। आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम्।। वही, १७८ ३८. क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः। परं परार्थं सम्पाद्य ततो योगान्तमश्नुते।। वही, १८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525047
Book TitleSramana 2002 07
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2002
Total Pages182
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy