________________
२७
३४. तस्स लोगपईवस्स आसि सीसे महायसे।
केसीकुमार- समणे विज्जा-चरण-पारगे।। उत्तराध्ययन, सम्पा०- युवाचार्य
मधुकरमुनि, श्री आगम प्रकाशन समिति, ब्यावर; २३/२ ३५. आगमयुग का जैनदर्शन, पृ०-१२९. ३६. पंचेव होति णाणा मदिसुदओहिमणं च केवलयं। गोम्मटसार (जीवकाण्ड),
भारतीय ज्ञानपीठ प्रकाशन, वाराणसी १९४४; १२/३००. ३७. तदपि ज्ञानं द्विविधम प्रत्यक्षं परोक्षमिति। परोक्षं द्विविधिम् मतिः श्रुतमिति।
धवला, १/१,१,११५ ३८. प्रत्यक्षं त्रिविधम्, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमिति। वही ३९. सामान्यादेकं ज्ञानम् प्रत्यक्षपरोक्षभेदाद् द्विधा, द्रव्यगुणपर्यायविषयभेदात्
विद्यानामादिविकल्पाच्चतुर्धा, मत्यादि भेदात् पञ्चध। इत्येवं संख्येयासंख्येयानन्त
विकल्पं च भवति ज्ञेयाकार परिणतिभेदात्। राजवार्तिक, १/७/१४/१४/२. ४०. मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोधइत्यनान्तरम्। तत्त्वार्थसूत्र, १/१३. ४१. विशेषावश्यकभाष्य, ३९६. ४२. तदिन्द्रियाऽनिन्द्रियनिमित्तम्। तत्त्वार्थसूत्र, १/१४. ४३. इन्द्रियैमनसा च यथा समर्थो मन्यते अनया मनुते मननमात्रं वा मतिः।
सर्वार्थसिद्धि, १/९/९३/११. ४४. नन्दी, टिप्पण, सूत्र-२, पृ०-५०. 84. Studies in Jaina Philosophy, P.V. Research Institute, Varanası
1951, p. 30. ४६. 'प्राचीन जैन ग्रन्थों में कर्मसिद्धान्त का विकासक्रम', जैन विद्या के विविध
आयाम, खण्ड-७, पार्श्वनाथ विद्यापीठ, वाराणसी, १९९८, पृ०-९४. ४७. भगवई, ८/१०२. ४८. मई तत्थ ण गाहिया। आयारो, १/१२५. ४९. काममइवट्ठ। सूयगडो, १/४/३३.
वा मई वा उवलंभते। वही, २/२/६०. होई मई वियक्का। वही, २/६/१९.
तं तु समं मईए। वही, २/६/५१. ५०. मदिणाणं पुण तिविहं उवलद्धी भावणं च उवओगे। पंचास्तिकाय तात्पर्यवृत्ति,
प्रक्षेपक गाथा ४३, १/८५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org