________________
५१. तत्त्वार्थसार, सम्पा०, पं० पन्नालाल साहित्याचार्य, श्री गणेशवर्णी ग्रन्थमाला,
ग्रन्थाङ्क-२२, १/१९-२०. ५२. तत्त्वार्थसूत्र, पृ०-२४. ५३. व्यञ्जनस्याऽवग्रहः। वही, १/१८. ५४. वही, पृ०-२०. ५५. उग्गहे दुविहे पण्णत्ते, तं जहा- अत्थुग्गहे य वंजणुग्गहे य। नन्दीसूत्र, युवाचार्य
मधुकरमुनि, सूत्र-२८, पृ०-१२८. ५६. तंजहा-ओगेण्हणया, उवधारणया, सवणया, अवलंबणया, मेहा, से तं उगगहे।
वही, सूत्र-५७. ५७. विशेषावश्यकभाष्य, भाग-१, गाथा-९९. ५८. श्रुतज्ञानस्य मतिज्ञानेन नियत: सहभावः तत्त्वपूर्वकत्वात्। मस्यश्रुत ज्ञानं तस्य
नियतं मति ज्ञानं यस्यतुं मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा न वेति। तत्त्वार्थसूत्र
भाष्य, १/३१. ५९. जैन दर्शन : मनन और मीमांसा, पृ०-४९४-९५. ६०. तत्र भवप्रत्ययो नारकदेवानाम्। तत्त्वार्थसूत्र, १/२२. ६१. वही, १/२२. ६२. वही. ६३. षट्खण्डागम, पुस्तक-१३, पृ०-२९२. ६४. तत्त्वार्थवार्तिक, १/२२/४-५. ६५. दव्वतो बहू विगप्पा परमाणुमादि दव्वविसेसातो। खेतत्तो वि अंगुल
असंखेयभागविककप्पादिया। कालतो वि आवलिय अंखेज्जभागादिया। भावतो
वि वण्णापज्जवादिया।। नन्दीचूर्णि, पृ०-२०. ६६. ज्ञानबिन्दुप्रकरण, सम्पा०-पं० सुखलाल संघवी, सिंघी जैन ज्ञानपीठ,
अहमदाबाद, वि०सं० १९९८, पृ०-४१. ६७. तत्त्वार्थसूत्र, पृ०-२९. ६८. मनस: पर्याया मन: पर्यायाः धर्मा बाह्यवस्त्वालोचनादि प्रकारा इत्यनर्थान्तरम् तेष
ज्ञानं मनःपर्यायज्ञानम्, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम्। तत्त्वार्थवृत्ति,
पृष्ठ १९. ६९. भगवई, ८/१८३. ७०. तत्त्वार्थसूत्र, १०/१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org