________________
१३२
विश्वम्भराव्याप्तयशोभिराममाचार्यवर्यं तुलसीतिसंज्ञम् । आश्रित्य तां भागवती भुवाह दीक्षां प्रमोदात् कनकप्रभा सा ।।६।। आचार्य वर्यस्य वचोऽनुसारमधीत्यशास्त्राणि परिश्रमेण।। पुनश्च तेषां परिशीलनेन सा ज्ञानतोऽनन्य समाऽजनिष्ट ।।७।। प्राकृत-संस्कृत-हिन्दी- भाषास्तिस्रः सरित्रयीतुल्याः। यस्या हृदि प्रसरन्ति तस्मात् साऽस्ति प्रयागतीर्थाभा ।।८।। या शासनेऽनन्य समानशक्तिर्वात्सल्यमूर्तिर्जननीव भाति । यदक्षिसङ्केत भवाप्य सर्वे साध्वीजनाः कार्यरता भवन्ति ।।९।। प्रन्थान् यदीयान् समधीत्यविज्ञा यस्याः कवित्वं कलयन्त्यपूर्वम् । तथैव सम्पादनकौशलञ्च तपः प्रभावात् किमसाध्यमस्ति ।।१०।। निशम्य यस्या वचनं सभायां श्रोतार आनन्दभवाप्नुवन्ति । शङ्कासमाधानमपि प्रमाणपुरस्सरं या करुतेऽतितूर्णम् ।।११।। पदेन कस्यापि जनस्य शोभा पदस्य कस्यापि च तेन शोभा। पदस्य शोभा कनकप्रभात इत्यत्त कस्यापि न संशयः स्यात् ।।१२।।
'महाश्रमणी' - पदलाभज्ञानाम् सञ्जात् हर्षतः सर्वे। कुर्मोवयमभिनन्दनभत्रभवत्या महासत्याः ।।१३।।
रचयिता- अमृतलाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org