SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३२ विश्वम्भराव्याप्तयशोभिराममाचार्यवर्यं तुलसीतिसंज्ञम् । आश्रित्य तां भागवती भुवाह दीक्षां प्रमोदात् कनकप्रभा सा ।।६।। आचार्य वर्यस्य वचोऽनुसारमधीत्यशास्त्राणि परिश्रमेण।। पुनश्च तेषां परिशीलनेन सा ज्ञानतोऽनन्य समाऽजनिष्ट ।।७।। प्राकृत-संस्कृत-हिन्दी- भाषास्तिस्रः सरित्रयीतुल्याः। यस्या हृदि प्रसरन्ति तस्मात् साऽस्ति प्रयागतीर्थाभा ।।८।। या शासनेऽनन्य समानशक्तिर्वात्सल्यमूर्तिर्जननीव भाति । यदक्षिसङ्केत भवाप्य सर्वे साध्वीजनाः कार्यरता भवन्ति ।।९।। प्रन्थान् यदीयान् समधीत्यविज्ञा यस्याः कवित्वं कलयन्त्यपूर्वम् । तथैव सम्पादनकौशलञ्च तपः प्रभावात् किमसाध्यमस्ति ।।१०।। निशम्य यस्या वचनं सभायां श्रोतार आनन्दभवाप्नुवन्ति । शङ्कासमाधानमपि प्रमाणपुरस्सरं या करुतेऽतितूर्णम् ।।११।। पदेन कस्यापि जनस्य शोभा पदस्य कस्यापि च तेन शोभा। पदस्य शोभा कनकप्रभात इत्यत्त कस्यापि न संशयः स्यात् ।।१२।। 'महाश्रमणी' - पदलाभज्ञानाम् सञ्जात् हर्षतः सर्वे। कुर्मोवयमभिनन्दनभत्रभवत्या महासत्याः ।।१३।। रचयिता- अमृतलाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525039
Book TitleSramana 1999 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year1999
Total Pages202
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy