SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आकर्ण्य तेषां वचनं सभायामास्यं यदीयं नितरां प्रसन्नम् । संसूचयामास मनः- प्रसस्तिं सभक्तिवन्धो मुदितो मुनिः सः ।।३।। निरस्त निःशेष परिग्रहाणां तेषां मुनीनामभिदर्शनेन । शान्तश्च दान्तश्चभवन् प्रकामं दीक्षामुपादातुमियेष सोऽयम् ।।४।। कुटुम्बिवर्गानुमतिं गृहीत्वा, यो दीक्षितोऽभून्मुदितान्तरात्मा । मनोऽनुकूलं सफलप्रयत्नो, हर्षप्रकर्ष मनुजः प्रयाति ।। ५।। महामुनीनां वरलक्षणानि, सर्वाणि यस्मिन् प्रतिभान्ति तानि । सवन्दनीयो मुदिताभिधानः, प्रणम्रमूर्खा सततं मुनीन्द्रः ।।६।। आचार्यभक्तो विनतः प्रसन्नो निरन्तरं शास्त्रविचारमग्नः । उदात्तचित्तः समभाव युक्तो अभिनन्दनीयो मुदितो मुनीशः ।।७।। भवतो महाश्रमणपदलाभाज्जात प्रसन्नताः सर्वे । कुर्मोवयमभिनन्दनमिहस्थिताः श्रद्धया भवतः ।। रचयिता - अमृतलाल अभिनन्दन पत्रम् साध्वी प्रमुखा श्रीकनकप्रभा पूज्या साध्वी प्रमुखा विदुषी, कनकप्रभा महाश्रमणी। अनुपमगुणमणिभूषा तनोतु नः सन्ततं श्रेयः।।१।। अनन्य सामान्य गुणाभिरामां यां शैशवे विज्ञजना विलोक्य । आश्चर्यपाथोनिधिभग्नचिन्ताः सम्मेनिरे कुम्भसुतां नवांताम् ।।२।। खेलन्ति बाला निखिलाः प्रकृत्या स्वबाल्य कालेऽविदितान्यकार्याः। परन्तु या स्वीयगृहे निलीय सद्ध्यायनमुद्राभिनयं चकार ।।३।। बाल्येविलीनेऽपि विरागता सा लेभे न यस्याः परिवर्तनं तत् । प्रलोभनं नैकविधं जनन्या दत्तं परं जातमपार्थकं तत् ।।४।। पश्चादनुज्ञां समवाप्य पित्रोभृशं प्रसन्ना कनकप्रभाऽभूत् । इष्टं फलं प्राप्य जनो न कोऽत्र हर्षप्रकर्ष प्रकटी करोति ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525039
Book TitleSramana 1999 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year1999
Total Pages202
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy