________________
श्रमण/जनवरी-मार्च/१९९९
मायं चज्जवभावेण लोह संतोसओ जिणे ॥ दशवैकालिक, ८/३८. २१. लोभ अलोभं दुगंधमाणे, लद्धे कामे नामिगाहई । आचारांग, २/३६. २२. प्रतिपक्षभावनोपहता: क्लेशास्तनवो भवन्ति, पातंजलयोगसूत्र २/४. २३. ते प्रतिप्रसवेध्या: सूक्ष्माः, पा० यो० सू०, २/१०. २४. जं जं भावं आविसई........... २५. कल्याणमंदिर, श्लो० १७. २६. यदा ध्यान-बलाद् ध्याता शून्यीकृत्य स्वविग्रहम् ।
ध्येयस्वरूपाविष्टत्वात्तादृक् सम्पद्यते स्वयम् ।। तदा तथाविध-ध्यान-संवित्ति-ध्वस्त कल्पनः ।
स एव परमात्मा स्याद्वैनतेयश्च मन्मथः ।। तत्त्वानुशासन, श्लो० १३५-३६. २७. बलेषु हस्तिबलादीनि । पातंजलयोगसूत्र, ३/२४. २८. तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तन्निवेसणे । आचारांग, ५/११०. २९. मैत्रीकरुणामुदितेति तिस्रो भावनाः,..... पा० यो० सू०, ३/२३. ३०. अभिधम्मत्थसंगहो, ९ वां अध्याय. ३१. विशुद्धिमग्ग, परिच्छेद ७-८ पृ. १३३-२००.