________________
जैनयोग में अनुप्रेक्षा २. काय-वाङ्-मनो-व्यापारो योग: जै० सि० दीपिका ४/२५.
योगविंशिका, श्लो०१. ४. अमूर्त चिन्तन, पृ०१.
शरीरादीनां स्वभावानुचिंतनमनुप्रेक्षा। सर्वार्थसिद्धि, ९/२. सुतत्तचिंता अणुप्पेहा । कार्तिकेयानुप्रेक्षा, श्लो० ९७. अनु पुन: पुन: प्रेक्षणं चिन्तनं स्मरणमनित्यादिस्वरूपाणामित्यनुप्रेक्षा। कार्तिकेयानुप्रेक्षा, पृ० १. किं पलवियेण बहुणा जे सिद्धा णरवरा गये काले। सिज्झिहि जे विं भविया तज्जाणह तस्समाहप्प।। वारस अणुवेक्खा, गा०९०. द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्मभिः ।
तद् भावना भवत्येव कर्मणां क्षयकारणम् ।। पद्मं पंचविंशतिका, श्लो०४२. १०. विध्याति कषायाग्नि विगलित रागो विलीयते ध्वान्तम् ।
उन्मिषति बोधदीपो हदि पुंसां भावनाभ्यसात् ॥ ज्ञानार्णव, मा० अ०,१९२. ११. (क) स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः । तत्त्वार्थसूत्र, ९/२.
(ख) गुत्ती समिदी धम्मो अणुवेक्खा.....संवरहेदूविसेसेण। कार्तिकेयानुप्रेक्षा,९६. १२. (१) संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते।
(२) धम्मे थिरताणिमित्तं असरणतं चिंतयति । (३) संसारुव्वेगकरणं संसाराणुप्पेहा । (४) संबंधिसंगविजतायएगत्तमणुपेहेति ॥ दशवै० अगस्तसिंह चूर्णि०,
पृष्ठ १८. १३. उत्तराध्ययन, २९/२३. १४. तत्त्वार्थराजवार्तिक, ९/३६/१३. १५. जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं। तं होज्ज भावणा वा अणुपेहा वा अध्व चिंता ॥
ध्यानशतक, गा० २. १६. ठाणं, ५/२२०. १७. सूत्रवदर्थेऽपि संभवति विस्मरमत: सोऽपि परिभावनीय इत्यनुप्रेक्षा ।
उत्तरा०, शा० वृ०, पृ० ५८४. १८. अणुप्पेहा नाम जो मणसा परियट्टेइ णो वायाए । दशवैकालिक चूर्णि,
पृ० २९. १९. ठाणं, ४/६८,७२. २०. उवसमेण हणे कोहं माणं मद्दवया जिणे ।