________________
जैनविद्या - 22-23
अनुष्टुप छन्द सामास्यः प्रमाणं द्विशताधिकैः
सहस्रद्वादशमितैर्विज्ञेयमनु मानतः। वही, 32 59. सोहमाशाधरोऽकर्ष टीका मेतां मुनि प्रियाम्।।
स्वोपज्ञ धर्मामृतोक्तयति धर्म प्रकाशनीम् ॥ वही, श्लोक 20 60. खंडिल्यान्वयकल्याण माणिभ्यं विनयादियान् ।
साधुः पापाभिद्यः श्री मानासीत् पापपराडमुखः।। तत्पुत्रो बहु देवोऽभूदाद्यः पितृभिर क्षमः॥ द्वितीयः पदमसिंहश्च पदमालिंगित विग्रहः॥
वही, श्लोक 23-24 61. बहुदेवात्मजाश्चासन् हर देवः स्फुरदगुणः ।
उदयी स्तम्भ देवश्च त्रयस्त्रैवर्गिकादादृताः। मन्दबुद्धि प्रबोधार्थ महिचन्द्रेण साधूना । धर्मामृतस्य सागार धर्म टीकास्ति कारिता ॥ तस्यैव यतिधर्मस्य कशाग्रीयधियामपि। सुदुर्बोधस्य टीकयै प्रसादः क्रियतामिति ।। हरिदेवेन विज्ञप्तो घणचन्द्रो परोद्यतः । पंडिताशाधरश्चक्रे टीकां क्षोदक्षमाभिमाम्।
वही, श्लोक 25-28 62. मुख्य संपादक, बघेरवाल सन्देश, अ.भा.दि. जैन बघेरवाल संघ, वर्ष 28, अंक 5, मई
1993, प्रस्तावना, पृ. 53। 63. ज्येतिर्विद आशाधर, बघेरवाल सन्देश, 28/5, मई 1993, पृ. 53 । 64. (क) अनगार धर्मामृत, पं. कैलाशचन्द्र शास्त्री, प्रस्तावना, पृ. 42
(ख) जैन साहित्य एवं इतिहास, पं. नाथूराम प्रेमी
(ग) आत्म रहस्य, प्रस्तावना, पं. जुगलकिशोर मुख्तार, पृ. 33-34। 65. अनगार धर्मामृत, प्रस्तावना, पृ. 52 ।
- जैन बालाश्रम
आरा