SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 15 जैनविद्या - 22-23 ग्रन्थोऽयं द्धिनवद्धयेक विक्रमार्कसमाप्ययत। त्रिषष्ठिस्मृति शास्त्र, प्रशस्ति श्लोक 13 48. सोऽहमाशाधरो रम्यामेता टीका व्यरीरचम्। धर्मामृतोक्त सागारधर्माष्टाध्यायगोचराम्॥ सागार धर्मामृत, टीका, प्रशस्ति श्लोक 18 49. नलकच्छ पुरे श्री मनोमिचैत्यालये सिधत् । टीके यं भव्यकुमुद चन्द्रि के त्युदिता बुधैः। षण्णबद्धयेक संख्यान विक्रमाङ्कसमात्यये। सप्तम्यामसिते पोषे सिद्धेयं नन्दताच्च चिरम् ।। वही श्लोक 20-21। 50. प्रभारवंशवार्थीन्दु देवपाल नृपात्मजे । श्री मज्जैसुगिदेवेऽसिस्थेम्भाऽवन्तीभवत्यलम्॥ वही, श्लोक 19 51. श्रीमान् श्रेष्ठी समुद्धरस्य तनयः श्री पौरपाटान्वय व्योमेन्दुः सुकृतेन नन्दतु मही चन्द्रो यदभ्यर्थनात् । चक्रे श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो ग्रन्थस्यास्य चलेखितो मलभिदे मेनादिभः पुस्तकः॥ वही, श्लोक 22 52. राजीमती विप्रलम्भ नाम नेमीश्वरानुगम्। व्यघत खण्डकाव्यं यः स्वं कृतनिबन्धनम्। अनगार धर्मामृत, भव्यकुमुदचन्द्रिका टीका, श्लोक 12 53. आदेशात्पितुरध्यात्म रहस्यं नाम यो व्यघात् । शास्त्रं प्रसन्नगम्भीर प्रियमारब्धयोगिनाम् ।। वही, श्लोक 13 54. इत्याशाधर विरचित - धर्मामृत नाम्नि सूक्ति-संग्रहे योगो द्वीपनयो नामाष्टादशोऽध्यायः । अध्यात्मरहस्य, प्रस्तावना, पृ. 6। 55. वर्ष 28, अंक 5, मई 1993, कोटा, राजस्थान । 56. नलकच्छपुरे श्री मन्नेमि चैत्यालयेऽसिधत् । विक्र माब्दशतेष्वेशा त्रयोदशसु कार्तिके ।। अनगार धर्मामृत टीका, श्लोक 31 57. प्रमारवंशवार्पेन्दु देवपाल नृपात्मजे । श्री मज्जैतुंगि देवस्मिथाम्राऽवन्तीनऽवत्यलाम् ॥ वही, श्लोक 30
SR No.524768
Book TitleJain Vidya 22 23
Original Sutra AuthorN/A
AuthorKamalchand Sogani & Others
PublisherJain Vidya Samsthan
Publication Year2001
Total Pages146
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy