________________
82
जैनविद्या - 20-21
1. (अ) तत्त्वार्थसूत्र 8/1 मिथ्यादर्शनाविरतिप्रमादयोगा बन्धहेतवः। (आ) समयसार गा.109 - सामण्णपच्चया खलु चउरो भण्णंति बंधकत्तारो।
मिच्छत्तं अविरमणं कसाय जोगा य बोद्धव्वा ॥ (इ) धवला टीका पुस्तक 8, पृ. 20
मिच्छत्तासंजमकसायजोगा इदि एते चत्तारि मूलपच्चया। 2. अकिंचित्कर, एक अनुशीलन, अकिंचित्कर-आचार्य विद्यासागर,
कर्मबन्ध की प्रक्रिया में मिथ्यात्व व कषाय की भूमिका आदि। 3. तत्त्वार्थराजवार्तिक - प्रकृतिबन्ध प्रदेशबन्ध ः इत्येतौ द्वौ योगनिमित्तौ वेदितव्यौ ।
स्थितिबन्धोऽनुभवबन्धः इत्येतौ द्वावपि कषायहेतुकौ प्रत्येतव्यौ। 8/4, पृ. 567 धवला पुस्तक 12, पृ. 289- जोगा पयडिपदेसे ट्ठिदि-अणुभागे कसायदो कुणदि।
कर्मकाण्ड 257 - जोगा पयडिपदेसा ठिदिअणूभागा कसायदो होंति ॥ 4. तत्त्वार्थराजवार्तिक 8.1 5. धवला 7, पृ. 11 - को पमादो णाम? चदुसंजलण-णवणोकसायाणं
तिव्वोदओ। चदुण्हं बंधकारणाणं मज्झे कत्थ पमादस्संतव्भावो?
कसायेसु, कसायवदिरित्तपमादाणुवलंभादो। 6. तत्त्वार्थराजवार्तिक 8.1, पृ. 564
तत्र मिथ्यादृष्टे पन्चापि समदिताः बन्धहेतवः।....."
उपशान्तक्षीणकषायसयोगकेवलिनां एक एव योगः। अयोगकेवली अबन्धहेतुः। 7. धवला पुस्तक 13, पृ. 54 - तस्स ट्ठिदि-अणुभागबंधाभावेण सुक्ककुडुपक्खित्तवालुवमुट्ठि व्व
जीवसंबंधविदियसमए चेव णिवदंसस्स बंधववएसविरोहादो।' 8. तत्त्वार्थराजवार्तिक 6.3 - अनुभागबन्धो हि प्रधानभूतः। तन्निमित्तत्वात् सुख-दु:ख-विपाकस्य। 9. वही, 8.1 तथा 9.2 - केवलेनैव योगेन सवेद्यस्योपशान्तक्षीणकषायसयोगिनां बन्धो. 10. धवला, पुस्तक 8, पृ 76 - सोलसकम्माणि मिच्छत्तपच्चयाणि, मिच्छत्तोदयेण विणा एदेसिं
बंधाभावादो। 11. गाथा 488.9 12. तत्त्वार्थराजवार्तिक 9.1, पृ. 589 - तस्य (सासादनगुणस्थानवर्तिनः जीवस्य)
मिथ्यादर्शनोदयाभावेऽपि अनन्तानुबन्ध्युदयात् त्रीणि ज्ञानानि अज्ञानानि एव भवन्ति। अत एवास्यान्वर्थ-संज्ञा-अनन्तं मिथ्यादर्शनं तदनुबन्धनादनन्तानुबन्धीति। सहि मिथ्यादर्शनोदय
फलमायादयन् मिथ्यादर्शनमेव प्रवेशयति। 13. कर्मबन्ध की प्रक्रिया में मिथ्यात्व व कषाय की भूमिका, डॉ. देवेन्द्रकुमार शास्त्री। 14. तत्त्वार्थराजवार्तिक 9.1, पृ. 586 15. वही, 2.10 बन्धो द्विविधो द्रव्यबन्धो भावबन्धश्चेति। तत्र द्रव्यबन्धः कर्मनोकर्मपरिणतः
पुद्गलद्रव्यविषयः। तत्कृतः क्रोधादिपरिणामवशीकृतो भावबन्धः। 16. वही, 9.2 17. भगवती आराधना - मिच्छत्तसल्लविद्धा तिव्वाओ वेदणाओ वेदंति ।
विसलित्तकंडविद्धा जह पुरिसा णिप्पडीयारा ॥ 73 ॥ तथा - यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः। रत्नकरण्ड श्रावकाचार, श्लोक 3
आजाद चौक, सदर, नागपुर