SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 88 जैनविद्या 18 50. सागार धर्मामृत, 7.31 से 34। 51. अनुमतिरारम्भे वा, परिग्रहे ऐहिकेषु कर्मसु वा। नास्ति खलु यस्य समधीरनुमतिविरत: स मन्तव्य: ।।146।। -रत्न. श्रा. 52. वसुनन्दी श्रावकाचार, 303-311। राजवार्तिक, 15-161 ___दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये । अनपेक्षितोपचारो-पक्रियमगृहाय विभवेन ॥111|| -रत्न. श्रा. व्यापत्तिव्यपनोदः पदयो: संवाहनं च गुणरागात्। वैयावृत्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥112।। -वही 56. चारित्रसार, 22, चामुण्डराय। 57. उपसर्गे दुर्भिक्षे, जरसिरुजायां च नि:प्रतीकारे। धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ।।122।। -रत्न. श्रा 58. सर्वार्थ सिद्धि, 7, 21। 59. आसमयमुक्तिमुक्तं, पञ्चाघानामशेषभावेन । सर्वत्र च सामायिकाः, सामयिकं नाम शंसन्ति ॥971-रत्न. श्रा. मंगल कलश 394, सर्वोदय नगर, अलीगढ़-202001
SR No.524765
Book TitleJain Vidya 18
Original Sutra AuthorN/A
AuthorKamalchand Sogani & Others
PublisherJain Vidya Samsthan
Publication Year1996
Total Pages118
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy