________________
जैनविद्या 18
अन्य विवाहाकरणा-नंगक्रीडाविटत्व विपुलतृषः । इत्वरिका गमनं चास्मरस्य पञ्च व्यतीपाता:॥60॥ -वही अतिवाहनाति संग्रह - विस्मयलोभातिभारवहनानि । परिमित परिग्रहस्य च, विक्षेपा: पंच लक्ष्यन्ते ।।62।। -वही ऊर्ध्वाधस्तात्तिर्यखतिपाता: क्षेत्रवृद्धिरवधीनाम् । विस्मरणं दिग्विरतरत्याशा: पञ्च मन्यन्ते।।731-वही कन्दर्प कौत्कुच्यं, मौखर्यमति प्रसाधनं पञ्च। असमीक्ष्यचाधिकरणं, व्यतीतयोऽनर्थदण्डकृद्विरतेः ॥81।। -वही विषयविषतोऽनुप्रेक्षानुस्मृति रतिलौल्यमति तृषानुभवौ।
भोगोपभोगपरिमाव्यतिक्रमा: पञ्च कथ्यन्ते ॥9011 -वही 11 भुक्त्वा परिहातव्यो, भोगो भुक्त्वा पुनश्च भोक्तव्यः।
उपभोगोऽशनवसनप्रभृति: पाञ्चेन्द्रियो विषयः ।।83।। -वही 12 प्रेषण शब्दानयनं, रूपाभिव्यक्ति पुद्गलक्षेपौ।
देशावकाशिकस्य, व्यपदिश्यन्तेऽत्ययाः पञ्च ॥96।। -वही वाकायमानसानां, दुःप्रणिधानान्यनादरस्मरणे। सामयिकस्यातिगमा, व्यज्यन्ते पञ्च भावेन ॥105।। -वही ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे।
यत्प्रोषधोपवास व्यतिलंघन पंचकं तदिदम् ।।1100 -वही 15. हरितपिधाननिधाने, ह्यनादरास्मरणमत्सरत्वानि ।
वैयावृत्यस्यैते, व्यतिक्रमा: पंच कथ्यन्ते ।।121।। -वही जीवितमरणाशंसे, भयमित्रस्मृतिनिदाननामानः। ।
सल्लेखनातिचारा :पञ्च जिनेन्द्रैः समुद्दिष्टाः ।।129।। -वही 17. जैनेन्द्र सिद्धान्त कोश, प्रथम भाग, पृष्ठ. 225, क्षु. जिनेन्द्र वर्णी। 18. पढमाणियोगो पंच सहस्स पदेहि पुराणं वण्णेदि। 2.3, ग्रंथराज धवला 19 प्रथमानुयोगमाख्यानं चरितं पुराणमति पुण्यम्।
बोधिसमाधिनिधानं बोधति बोध: समीचीनः ।।43।। -रत्न.श्रा. 20. (अ) लोकालोक विभिक्तेयुगपरिवृत्तेश्चतुर्गतीनां च।
___आदर्शमिव तथामतिरवैति करणानुयोगं च ।।44।। वही (ब) त्रिलोकसारे जिनान्तरे लोकविभागादिग्रन्थव्याख्यानं करणानुयोगो विज्ञेय : ॥42॥ -द्रव्य संग्रह, आचार्य
नेमीचन्द्र, टीका। 21. उपासकाध्ययनादौ श्रावक धर्मस्, आचाराधनौ यति धर्म च यत्र मुख्यत्वेन कथयति स चरणानुयोगो भण्यते ।।42।।
- द्रव्य संग्रह, आचार्य नेमीचन्द्र। 22. ग्रहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षागंम्।
चरणानुयोगसमय, सम्यग्ज्ञानं विजानाति ॥45।। -रत्न. श्रा. 23. प्राभृत तत्त्वार्थ सिद्धान्तादौ यत्र शुद्धाशुद्धजीवादि षडद्रव्यादीनां मुख्यवृत्त्या व्याख्यानं क्रियते स द्रव्यानुयोगो
भण्यते ।।42॥ -द्रव्य संग्रह, नेमीचन्द्राचार्य, टीका।