SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पूज्यपाद - स्मरण नमः श्रीपूज्यपादाय लक्षणं यदुपक्रमम् । यदेवात्र तदन्यत्र यन्नात्रास्ति न तत्क्वचित् ॥ कवीनां तीर्थकृद्देवः किंतरां तत्र वर्ण्यते । विदुषां वाङ मलध्वंसि तीर्थं यस्य वचोपमम् ॥ श्रचत्य - महिमा देवः सोऽभिवन्द्यो हितैषिणः । शब्दाश्च येन सिद्धयन्ति साधुत्वं प्रतिलम्भितः ॥ पूज्यपादः सदा पूज्यपादः पूज्यैः पुनातु माम् । व्याकररणार्णवो येन तीरण विस्तीर्ण सद्गुणः ॥ पाकुर्वन्ति यद्वाचः काव्य-वाक् चित्संभवम् । कलङ्कमङ्गिनां सोऽयं देवनन्दी नमस्यते ॥
SR No.524760
Book TitleJain Vidya 12
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1991
Total Pages114
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy