SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ जनविद्या-12 6. त्यागाय श्रेयसे वित्तमवित्तःसंचिनोति यः । स्वशरीरं स पङ्कन स्नास्यामीति विलिम्पति ।। - इष्टो. श्लोक 16 7. विपद्भवपदाऽऽवर्ते पदिकेवातिवाह्यते । ___यावत्तावद्भवंत्यन्याः प्रचुरा विपदः पुरः ।। - इष्टो. श्लोक 12 8. अविद्वान्पुद्गलद्रन्यं योऽभिनन्दति तस्य तत् । न जातु जन्तोः सामीप्यं चतुर्गतिषु मुञ्चति ।। - इष्टो. श्लोक 46 9. एकोऽहं निर्मम: शुद्धो ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ।। – इष्टो. श्लोक 27 10. परः परस्ततो दुःखमात्मवात्मा तत: सुखम् ।। - इष्टो. श्लोक 45 11. बध्यते मच्यते जीवः समसो निर्ममः क्रमात् ।। तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिंतयेत् ।। - इष्टो. श्लोक 26 12. दुःखसंदोहभागित्वं संयोगादिह देहिनाम् । त्यजाम्येनं ततः सर्व मनोवाक्कायकर्मभिः ।। - इष्टो. श्लोक 28 13. न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ॥ - इष्टो. श्लोक 29 14. भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ? ॥ - इष्टो. श्लोक 30 15. कर्म कर्महिताऽऽबन्धि जीवो जीवहितस्पृहः । स्व-स्व-प्रभाव-भूयस्त्वे स्वार्थं को वा न वांछति ।। - इष्टो. श्लोक 31 16. परोपकारमुत्सृज्य स्वोपकारपरो भव । ___ . उपकुर्वन्परस्याज्ञो दृश्यमानस्य लोकवत् ।। - इष्टो. श्लोक 32 17. अभवच्चित्तविक्षेप एकांते तत्त्वसंस्थितिः । अभ्यस्येदभियोगेन योगी तत्वं निजात्मनः ।। - इष्टो. श्लोक 36
SR No.524760
Book TitleJain Vidya 12
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1991
Total Pages114
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy