________________
जैनविद्या
8. रिसिवयइँ पंच णिसुणेहि राय, खणु एक्कु ण पइसइ जेत्थु माय । तसथावरजीवहँ करइ रखख सो भुंजइ भोय प्रसंखलक्ख । प्रणुरायऐं प्रलिय ण कह भणेइ, सो वयणइँ सुरगुरु श्राह । जो परधणु कह व ण प्रवहरेइ, सो सुरवइ विवणम्मणु करे । जो नवविह कीरs बंभचेरु, सो पावइ सिवसुहु णठमेरु । जो दुबिहु परिग्गहु परिहरेइ, संसारमहणणउ सो तरेइ । 9. तउ घोर करेविणु सो गुणालु, णारणातरुमूलहिं किउ तियालु । पंचिदियजं ता संवरेवि, मरणवयरणसरीरहँ तणु करेवि । पालेविणु संजमु दुविहु सो वि, परमप्पड हियवएँ परिकलेवि । कारणाणले जालिवि कम्मरुक्खु, सिविरणे वि ण दीसइ जित्थु तुक्खु । तिरपरिगवहसमाणइँ कंचणाइँ, सम भाविवि वासी चंदरगाई । परिहरियाँ कामुक्कीयणाइँ, खासग्गे रिपवेसिवि लोयगाइँ । गिज्जुंजिवि श्रप्पउ परमरणाणि, कलरहियएँ गिम्मलरणहसमाणि । गियरूउ लहेविणु सो णियs फेडिवि कम्मणिबंध गई । सव्वत्थसिद्धि संपत्तु खणे करणयामरमुणिवर वयफलइँ । 10. मौनव्रतभुततयोऽध्ययन सघर्मव्यारव्यारहोजय समाधय श्राप वर्ष्याः । प्रायः परे पुरुष ते स्वजितेन्द्रियाणां वार्ता भवन्त्युत न पात्र तु दाध्मिकानाम् । श्रीमदभागवत्, 7.10.46
नायं देहो देहभाजांनृलोके कष्टान् कामानहंते विड्भुजां ये । तपोविष्यं पुत्रका येन सत्वं शुद्धयेद्यस्माद् ब्रह्मसौख्यंत्वनन्तम् । महत्सेवां द्वारमाहुविमुक्तं स्तमोद्वरं योषितां सङिगसंगम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्मयः सुहृदः साधवो ये ||
69
O
9.24.2-7
10.27.2-10
श्रीमद्भागवत् 5.5.1-2