SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 116 जनविद्या 34. स्वभावविमलोऽनादिसिद्धो नास्तीह कश्चन । 35. याति जीवोऽयमेककः । 36. पक्षी वृक्षमिव त्यक्त्वा देहं जन्तुर्गमिष्यति। 37. भवे चतुर्गतौ भ्राम्यन् जीवो दुःखैश्चितः सदा । 38. एकाकी जायते प्राणी हो को याति यमान्तिकम् । 39. विद्यते स प्रदेशो न यत्रोत्पन्ना मृता न च । 40. कापचैतन्ययोनक्यं विरोधिगुणयोगतः । 41. विचित्रं खलु संसारे प्राणिनां नटचेष्टितम् । । म. पु. 42.101 प. पु. 31.145 प. पु. 31.239 प. पु. 17.175 व. च. 11.35 व.प. 11.29 म. पु. 5.52 प. पु. 85.92 प्रायु प. पु. 44.100 म. पु. 46.192 म. पु. 48.7 म. पु. 17.16 म. प्र. 8.54 ब. च. 115 42. प्रतीक्षते हि तत्काल मृत्युः कर्मप्रचोदितः । 43. प्रायुर्वायुचलं। 44. भापुर्जलं गलत्याए । 45. घटिकाजलधारेव गलत्यायुः स्थितिवृतम् । 46. प्रतिक्षणं गलत्यायुः। 47. प्रायुनित्यं यमाक्रान्तम् । 48. मायुरेव निजत्राणकारणम्, तत्क्षये भवति सर्वथा क्षयः । 49. आयुःकर्मानुभावेन प्राप्तकालो विपद्यते । प्राशा 50. किमाशा नावलम्बते ? 51. माशा हि महती नृणाम् । . 52. माशापाशवशाज्जीवाः मुच्यन्ते धर्मबन्धुना । ह. पु. 63.69 प. पु. 52.66 म. पु. 44.305 म. पु. 43.268 प. पु. 14.102
SR No.524754
Book TitleJain Vidya 04
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1986
Total Pages150
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy