SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जनविद्या .91 तत्पुत्रौ द्वौ प्र० सा० नेमा द्वि० चि० खेमा सा० पाल्हा भार्ये द्वे प्र० नौजू द्वि० सुहागदे तत्पुत्रास्त्रय : प्र० सीहा तद्भार्या सफलादे द्वि० चि० हेमा तृ० चि० धीनड़ सा० पचायण भार्या गूजरि तत्पुत्रौ द्वौ० प्र० वीरदाश द्वि० चि० राणा द्वि० सा० दामा तद्भार्या चांदोतत्पुत्री द्वौ० प्र० चोहिथ द्वि० सा० बाला सा० चोहिथ, भार्या वालादे तत्पुत्रौ द्वौ० प्र० सा० सुरताण द्वि० सा० साधू सा० सुरताण भार्ये प्र० सुरताणदे द्वि० सोभागदे तत्पुत्रौ द्वौ प्र० चि० गोपाल द्वि० चि० गढमल सा० साधू भार्या सफलादे सा० वाला भार्या बहुरंगदे तत्पुत्रो द्वौ० प्र० सा० सारंग द्वि० चि० माधव तृ० सा० मोकल भार्ये द्वे प्र० भार्या मुक्तादे द्वि० लाडी तत्पुत्र सा० कुंभा तद्भार्या कौतिगदे तत्पुत्रौ द्वौ प्र० सा० भाणा द्वि० चि० पदमसी एतेषां मध्ये सा० बालानामध्येयेनेदं शास्त्रं प्रा० श्री ललितकीर्तये घटापितं मेघमाला व्रतोद्योतनाथ ॥ 16. वेष्टन संख्या 851 । पत्र सं0 65 । पूर्ण । आकार 271x13 से० मी० । लिपिसमय--सं० 1612। लिपिस्थान-तक्षकगढ़ । विशेष-हासिये पर कठिन शब्दों के संस्कृत में टिप्पण दिये हुए हैं। पत्र तड़कने लगे हैं । __प्रशस्ति-संवत् 1612 वर्षे आसोजमासे कृष्ण पक्षे द्वादशी दिवसे गुरवारे अश्लेषानक्षत्रे। तक्षकगढ़ महादुर्गे महाराजाधिराजराउ श्री रामचन्द्र राज्य प्रवर्तमाने । श्रीयादिनाथ चैत्यालये श्री मूलसंधे नंद्याम्नाये बलात्कारगणे सरस्वतीगच्छे । श्री कुंदकुंदाचार्यान्वये । भ० श्री पद्मनंदिदेवास्तत्पट्टे भ० श्री शुभचन्द्र देवा। स्तत्पट्टे भ० श्रीजिनचन्द्र देवास्तत्प? भट्टारक श्री प्रभाचन्द्र देवा । स्तत्सिष्यमंडलाचार्य श्री धर्मचन्द्र देवा । तत्सिष्यमंडलाचार्य श्री ललितकीर्तिदेवा स्तदाम्नाये। खंडेलवालान्वये सावड़ा गोत्रे। सा० सोढ़ा तद्भार्या सुहडादे तत्पुत्राश्चत्वार प्र० सा० चाहड़ द्वि० सा० दूलह तृ० सा० देवा चतुर्थ सा० पूना प्र० सा० चाहड़ भार्या मदना द्विती दूलह भार्या दूलहदे । तत्पुत्रास्त्रय । प्र० सा० पोपा द्विती सा० थेल्हा तृती सा० श्रीपाल प्र० सा० पोपा भार्या पोंसरि तत्पुत्री द्वौ प्र० सा० सुरताण द्विती चि० पचाइण प्र० सा० सुरताण भार्या सुरताणदे द्वि० सा० थेल्हा भार्ये द्वे प्र.. थेल्ह श्री द्विती कौतिगदे तत्पुत्रास्त्रय : प्र० सा० डूगरसी । द्विती चि० भेला तृ०सा० तोल्हा प्र. सा० डूगर भार्या दाड्योदे तृ० सा० श्रीपाल भार्ये द्वे प्र० सरूपदे द्वि ल्होकन तत्पुत्रौ द्वौ प्र० चि० रूपा द्विती चि० धर्मदास तृ० सा० देवा भार्ये द्वे प्र० द्योसरि द्विती सरूपदे तत्पुत्रौ द्वौ० प्र० सा० सरवण द्वि० सा० ईसर प्र० सा० श्रवण भार्या सुहागदे तत्पुत्र चि० हेमराज द्विती सा० ईसर भार्या अहकारदे चतुर्थ सा० पूना भार्या वाली एतेषां मध्ये सा० पूना भार्या बाली इदं शास्त्रं जसोधरचरित्रं लिषाप्य सोलहकारणवतउद्योतनार्थ । मंडलाचार्य श्री ललितकीर्तये दतं ।
SR No.524753
Book TitleJain Vidya 03
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1985
Total Pages120
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy