________________
90
जैनविद्या
प्रति में हासिये पर संस्कृत में टिप्पण दिये हुए हैं ।
14. वेष्टन संख्या 854 । पत्र संख्या 94 । पूर्ण । आकार 27-12 से० मी०। लिपिसमय-संवत् 1580। लिपि स्थान-श्रीपथ के पास सिकंदराबाद ।
विशेष प्रति के हासिये पर संस्कृत में टिप्पण है। कई पत्रों में हासिये पर दीमक लगी है।
प्रशस्ति-संवत् 1580 वर्षे ॥ प्रासौजसुदि 10 शनि दिने । श्रवण नक्षत्रे । श्रीपथानाम नगरे तत्पाद्वेसिकंदराबाद शुभस्थाने ।। सुलितान साहि इब्राहीम राज्य प्रवर्त्तमाने ॥ श्री मूलसंघे । बलात्कारगण । सरस्वती गच्छे । श्री कुंदकुंदाचार्यान्वये भ० श्रीपद्मनंदि देवाः । तत्प? भ. सुभचन्द्र देवाः । तत्पट्टे भ० जिनचन्द्र देवा । स्तत्पट्ट पूर्वाचल दिनमणि षट्तर्कतार्किक चूढामणि वादिमदद्विपसिंहविवुधवादिमददलन वादिकंदकुद्दाल सकलजीवअबुधप्रतिबोधक भट्टारक श्री 3 प्रभाचन्द्रदेवाः। तत्सिष्य तर्कव्याकरणछंदोलंकारसाहित्य-सिद्धान्तज्योतिष्कवैदिकसंगीतशास्त्रपारंगत जिनकथितसूक्ष्मसप्ततत्वनवपदार्थ-षद्रव्यपंचास्तिकाय अध्यात्मग्रन्थसमुद्रमध्यमहारत्न । प्रायनिरतिचारशीलव्रतसागरसम्पूर्णकादशप्रतिमाप्रतिपालक श्री प्रभाचन्द्र गुरुस्वामिचरणस्मरणेण हर्षितचित्त देशव्रति तिलकीभूत ब्रह्मबीझा । तदाम्नाये खंडेलवालान्वये परम श्रावक सा० क्रिता तस्य भार्या मीता तयोः पुत्रात्रयः 3 प्रथमपुत्र सा० देवू । तस्य भार्याराणी द्वितीय पुत्र सा० नरसिंधु भार्याषीमणि । तृतीय पुत्र सा० घणसी भार्याराणी देवू पुत्र सा० दोदू तस्य भार्या सवीरी। तयोः पुत्र चत्वारः। प्रथमपुत्र सा० धरमू । भार्यादेवल । द्वितीय पुत्र । सा० दासा तस्य भार्यासूहो। तृ० सा० विमलू । च० पुत्रु गजपालु । एतेषांमध्ये सा० दोदू इदं यशोधर शास्त्रं लिखाप्य कर्मक्षयनिमित्तं । ब्रह्मवीझाय दत्तं । लेषकपाठकयोः शुभं भूयात् ।
15. वेष्टन संख्या 853 । पत्र संख्या 73 । पूर्ण । आकार 261x13 से० मी० । लिपि समय-संवत् 1610। लिपि स्थान-तक्षकगढ़ ।
विशेष : हासिये पर संस्कृत भाषा में टिप्पण दिये हुए हैं।
प्रशस्ति-संवत् 1610 वर्षे भाद्रपद मासे शुक्लपक्षे षष्ट्यांतिथौ सोमवासरे स्वाति नक्षत्रे तक्षक महादुर्गे श्री आदिनाथ जिणचैत्यालये पातिसाह श्री सल्लेमसाहराज्य प्रवर्तमाने राव श्री रामचन्द्र प्रतापे श्री मूलसंघे नंद्याम्नाये वलात्कारगणे सरस्वतीगच्छे, श्रीकुंदकंदाचार्यान्वये भ० श्री पद्मनंदि देवास्तत्प? भ० श्री शुभचन्द्र देवास्तत्प? भ० जिणचन्द्र देवास्तत्प? भ० श्री प्रभाचन्द्र देवास्तच्छिष्य मं० श्री धम्मचन्द्र स्तदाम्नाये खंडेलवालान्वये अजमेरा गोत्रे सा० लोहट तद्भार्या शीला तत्पुत्रास्त्रयः प्र० सा० गोइंद द्वि० सा० दामा तृ०सा० मोकल सा० गोइंद भार्या सोढी तत्पुत्राश्चत्वारः प्र० सा० पासा द्वि० सा०
आभा तृ० सा० पाल्हा च० सा० पचायण सा० पासा भार्या पाटमदे तत्पुत्रौ द्वौ प्र० चि० गेहा द्वि० हरदास सा० पासा भार्या अहंकारदे तत्पुत्रौ द्वौ प्र० श्रीपाल द्वि० वछा श्रीपालभार्या श्रृंगारदे