SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ जैनविद्या चन्द्रप्रभ स्तुति णित्तेइयअरिवंदहु वयणचंदजियचंदहु ।। पणविवि कुवलयचंदहु चंदप्पहहु जिरिंणदहु । ध्रुवकं । . रिणयंगरस्सीहिं तमं विणीयं, सुयंगउत्तीहि जयं विणीयं । कयं कयत्थं किर जेण णिच्चं, णमंति जं देववई वि णिच्चं । अतुच्छलच्छीहलकप्पभूयं, उदारचित्तं गुणपत्तभूयं । दयावरं पालियसव्वभूयं, गिराहिं संबोहियरक्खभूयं । ण जं पियालीविरहे विसण्णं, मुरिंग महंतं विमलं विसण्णं । विसुद्धभावं विगयप्पमायं, परं परेसं परिझीणमायं । णिहीसरं जं महियंतरायं, परज्जियाणंतदुरंतरायं ॥ . पबुद्धदुक्कम्मविवायवीलं, विइण्णदुव्वाइविवायवीलं। सुसच्चतच्चंगवियारणासं, अणंगसिंगारवियारणासं। सदित्तियाभक्खरभावहारं, भवोहसंभूइभयावहारं। पुरंदरालोयणजोग्गगत्तं, समुज्झियाहम्मदुपंकगत्तं । णिवारियप्पव्वहसेलपायं, फरिणदचूड़ामणिघट्ठपायं । खगिददेविंदमुरिणदधेयं, णमामि चंदप्पहणामधेयं । भरणामि तस्सेव पुणो पुराणं, गणेसगीयं पवरं पुरा एं। पत्ता- अमलइ अत्थरसालइ वयणणवुप्पलमालइ। अट्ठमु जिणवरु पुज्जमि पउरु पुण्णु आवज्जमि ॥ .. -महाकवि पुष्पदन्त (म० पु०, 45.1)
SR No.524752
Book TitleJain Vidya 02
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1985
Total Pages152
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy