SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ निर्ममता ममत्वाभावोऽर्थात्तपक्रियाकायोत्सर्गादि कुर्वन्न जानातीत्थं कृशतां प्राप्नोति मे शरीरं । स्वदेहालुब्धके किं भवति ? गुरौ गृणाति मोक्षमार्गमिति गुरुस्तत्र विनयता प्रश्नयताऽऽभ्यन्तरीयस्नेहतेति भावः । तत्क्रियमाणे किमिति ? नित्यं सततं श्रुताभ्यासता सर्वसिद्धांतांगोपांगादिपरिचयता स्यात् । तदभ्यासे किमिति ? चारित्रोज्ज्वलिता चारित्रं-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातरूपं तत्रोज्ज्वलिता निर्मलता शबलाद्याभावता । तत्सत्वे किमिति ? महोपशमता केनापि म्लेच्छेन कर्कशभाषाक्रोशतर्जनावधादिकृतेऽपि न क्रुध्यतीति भावः । तत्सति किमिति ? संसरणं संसारस्तस्मानिर्वैगताऽर्थाद्भयभीतिता । अन्तर्परिग्रहश्चतुर्दशधा मिथ्यात्ववेद-राग-द्वेषहास्य-रत्यरति-भय-शोक-जुगुप्सा-क्रोध-मान-माया-लोभरूपाः । बाह्यपरिग्रहः क्षेत्रवास्तुनवधान्य-द्विपद-चतुष्पद-कुपिकरूपास्तयोस्त्यजनता व्युत्सर्गता-ऽल्पोपधितेति यावत् । तत्सत्यां किमिति ? धर्मं क्षान्त्यादिब्रह्मचर्यपर्यन्तरूपं जानातीति धर्मज्ञः, तस्य भावः धर्मज्ञता । तज्ज्ञाते किं ? साधयति ज्ञान-दर्शन-चारित्राणीति साधुस्तस्य भावः साधुता । इत्यादीनि पुनरनेकान्यौदार्य-गांभीर्य वैराग्य-प्रमुखाण्यनुक्तान्यपि साधुलक्षणानीति काव्यार्थः ।। १९ ।। ॥गाथा-२०॥ लब्ध्वा मानुषजातिमुत्तमकुलं रूपं च नीरोगतां। बुद्धिं घीघनसेवनं सुचरणं श्रीमजिनेन्द्रोदितं ।। लाभार्थं वसुपूर्णहेतुभिरलं स्तोकाय सौख्याय भो। देहिन् । देहसुपोतकं गुणभृतं भक्तुं किमिच्छाऽस्ति ते ॥२०॥ व्याख्या- हे देहिन् ! हे प्राणिन् ! मानुषजातिं सर्वजातिषु कूटरूपां देवैरपीप्सितुत्प्रेक्ष्यते केवलज्ञानभूमिं लब्ध्वा समासाद्य । मनुष्यजातिस्तु बहवनार्यैरपि लब्धा तत्रोत्कृष्टं किमिति ? उत्तमकुलं सर्वज्ञप्रणीताचरितधर्मवंशं, तत्रापि अङ्गोपाङ्गदिविकला धर्मकरणेऽसमर्था भवन्त्येके, ततः सर्वजनस्पृहणीयतरं रूपं । रूपवन्तोऽप्येके रुजार्दितमनसो धर्मे शक्यौ (शक्ये) सीद्याः स्युः, ततो नीरोगतां सर्वामयवर्जितदेह । नीरोगिणोप्येके धर्माधर्मविवेचनविकलाः ततो बुद्धिं बुध्यते जीवादीनि यया सा बुद्धिस्तां । बुद्धिं कुतो भवेत् ?, ततः धीधनसेवनं धीरेवघनं येषां ते ज्ञानविभवाः पण्डितास्तेषां सेवनं पर्युपासनमर्थात्समीपवर्त्तनमिति भावः । तेषां सेवाफलमाह 33
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy