SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वित्तसंग्रही भवत्येवातो हे भिक्षो ! हे भिक्षाभुक् । चेदिति पक्षान्तरे यः कामी न भवेद्विषयी न स्यात्तर्हि अर्थपरिग्रहाग्रहमतिरपीति शेषः । न संपद्यते द्रव्यसंग्रहणतत्परताबुद्धिरपि नो संपद्यतेऽर्थादीदृशी धीरेव नोत्पद्यते । एतावता य कामी न स्यात्सोऽर्थग्राह्यपि नो भवेदिति काव्यार्थः ।। ४ ।। ॥गाथा-५॥ योषापण्डकगोविवर्जितपदे संतिष्ठ भिक्षो सदा। भुक्त्वाहारमकारितं परगृहे लब्धं यथासंभवं । षट्कावश्यकसतक्रियासु निरतो धर्मानुरागं वहन् । सार्धं योगिभिरात्मभावनपरै रत्नत्रयालङ्कृतैः ॥ ५॥ व्याख्या- हे भिक्षो ! सदा सर्वदा यावज्जिवमित्यर्थः, योषाः नार्यः, पंडका स्त्रीनृवि(वे)दाभिलाषिणः, गाव इत्युक्ते मेषीप्रभृति सर्वास्तिरिश्चास्तां द्वन्दे कृते योषापंडकगावस्ताभिर्विवर्जितं रहितं पदं गृहस्थानं यत्तद्योषापण्डकगोविवर्जितपदं, तस्मिन्विषये संतिष्ठ सम्यङमनोवाक्कायशुद्ध्या स्वाध्यायादि कुर्वंस्तिष्ठेत्यर्थः । किं कृत्वा परगृहेऽनियतास्पदे यथासंभवं लब्धमाहारं भुक्त्वा, यथा गृहिभिस्सद्भावेन दत्तं, न तु मंत्रतंत्रादिभिः प्रलोभितैरर्पितं, तमेव लब्धं प्रातं आहारं भोजनं भुक्त्वा प्रभुज्य । पुनः किं ? अकारितं न गृहिणां प्रागेव ज्ञापितं भवेत् “स्वोदिने तव गृहे भोक्ष्यामीति” भावः । पुनः किं सन् तत्र पूर्वोक्ते पदे संतिष्ठ, षट्कः षट्संख्या आवश्यकास्साधुभिरवश्यमेव कर्तव्याः सामायिकचतुर्विंशतिवन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानरूपास्तेषां क्रियासु यथाविधिसमाराधनासु निरतस्सावधानः सन् । पुनः कैस्सह किं कुर्वन् ? योगिभिस्सार्द्ध धर्मानुरागं वहन् योगा मनोवाक्कायव्यापारास्त एव वश्या येषां ते योगिनस्तैस्साकं धर्मे क्षान्त्यादिकेऽनुरागो हार्दस्तं वहन् धारयन् । किं भूतैर्योगिभिः रत्नानां ज्ञानदर्शनचारित्राणां त्रयं त्रिकं तेनालङ्कृता आभूषितास्तैस्सार्द्धं । पुनः किम्भूतैरात्मभावनपरैः आत्मा साक्षाच्छुद्धज्ञानाद्युपयोगमयस्तत्र भावनपराः कर्मजनितविकृतिनिषेधनप्रवणास्तैस्सह सदा संतिष्टेति काव्यार्थः ।। ५ ।। ॥ गाथा-६ ॥ दुर्गन्धं वदनं वपुर्मलभृतं भिक्षाटनाद्भोजनं। शय्या स्थण्डिलभूमिषु प्रतिदिनं कट्यां न ते कर्पटम् ॥ मुण्डं मुण्डितमर्धदग्धशववत्त्वं दृश्यसेऽन्यैर्जनैः। साधो!ऽद्याप्यबलाजनस्य भवतो गोष्ठी कथं रोचते ॥६॥ 23
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy