________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अ : ४ ]
अरडकमलस्तु, व धुर्यः सताममात्सर्यः । सत्कार्यो धर्मधनो, मनोहरः सकललललानाम् ॥ २१ ॥ ये कनिष्ठस्तदपि गुणैज्येष्ठ एव विख्यातः । कान्तगुणोऽनणुबुद्धिः शुद्धाचारो विचारज्ञः ॥ २२ ॥ तत्त्वाद् गत्वरमन्त्राखिलमुर्व्यां वस्तुजातमवधार्य । यो धर्म एव बुद्धिर्विदधाति नितान्त गुरुधिषणः ॥ २४ ॥ एतेनाभ्यर्थितोप्यर्थमुनिश्चारित्रवर्द्धनः ।
1
कुमारकाव्यविवृत्तिमकार्षं मन्दधीरपि ॥ २५ ॥ [ कुमारसंभववृति प्र. (२) श्रावक परम्परा:
"
पथ अव्य.... श्री. शास्त्रिवर्द्धन
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमालवंशसरसीरुहतिग्मभानुः, सड्डोरगोत्रकुमुदाकरशीतभानुः । धारू इति प्रथितचारुयशोविलासः श्रीमानभूच्छुभमतिर्यतिपादसेवी ॥ १ ॥ तस्याङ्गजोऽजनि जनवजनीरजा को, बीजाभिधो विधुत विपक्षलक्षः । कक्षीकृताखिलमहोपकृतिकृतज्ञः, सर्वज्ञशासन सरोजमरालमौलिः ॥ २ ॥ तत्पुत्रः कामदेवोऽभूत् कामदेव-समद्युतिः ।
आर्थिनां कामदः कामं, सामजातगति (?) कृती ॥ ३ ॥ तस्यांगभूः समजनिष्ट विशिष्टकीर्तिश्रीदेव सिंह इति सिंहसमानशौर्यः । वर्यः सतां गुणवतां प्रथमः पृथुश्रीस्तीर्थं करक्रम सरोरुह चञ्चरीकः ॥ ४ ॥ पुत्रस्तदीयोऽजनि वस्तुपालः शुभाशयोऽर्द्धेन्दु सनाभिभालः । जिनेन्द्रपादार्चननाकपालः, समस्तधुरित्रजनाशकालः ॥ ५ ॥ अभूतामस्य पुत्रौ द्वौ सच्चरित्र पवित्रितौ ।
ज्येष्ठः सहजपालाख्यो, द्वितीयों भीषणः प्रभुः ॥ ६ ॥ निर्दूषणो यो निजवंशभूषणं, गुणानुरागेण वशीकृताशयः । अनन्यसामान्यवरेण्यतां दधद् दधाति निःकेवलमेव धर्मताम् ॥ ७ ॥ यः कारुण्यपयोनिधिर्गुणवतां मुख्यः सतामणीमघद्वै (२) रि कुलेभकेशरिशिशुर्विश्वोपकारक्षमः । धर्मज्ञः सुविचक्षणः कविकुलैः संस्तूयमानो वशी, जीयाज्जैनम ताम्बुजेकमधुपः श्री भीषणः शुद्धधीः ॥ ८ । देवगुरुचरणनिरतो, विरतो पापात् प्रमादसंत्यक्तः । सोऽयं भीषणनामा कामातनुर्भातिधर्ममतिः ॥ ९ ॥
[ देखो : अनुसंधान पृष्ठ ७१ ]
For Private And Personal Use Only
[ थ