SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५-६] નેમિનાથ ફાગ [ १७३ धृत्वाऽनःकरयोरशाङ्केतमियं नैषीरसौख्याकरे मा कस्मिन् नरके तदेकनयनासक्तेऽतिभीत्या सखे ॥४३॥ વિતરુ વિષમ તજ ઘડી, જાંઘડી પરિહરિઉ બેઉ તું ન પીએ પણ થાન, કુથાનકુ જત તેઉ. विषतरुभुवा जङ्घायुग्मं त्वचा घटितं घटा-- मटति युवते [:] सत्कं तस्माज्जिहीत हितस्पृहाः ।। त्यजत च तनी तस्याः कुस्थानकं तद [न]र्थदं ____ न भवति तथा पेयं धन्या यथा जननीपयः ॥ ४५ ॥ અંગ અગનિ સાચી રચી, ચીર ચીએ પરિગઢ તિમ કરિ જિમ ઝાઝિમ, દાઝિમ તૂ તિહાં મૂઢ. ૪૬ कचसंच[य]धूमधूसरोऽरुणचीरा तरुणी न पावकः । अधिभूमि चरिष्णुरुष्णतारहितोऽप्येष दहत्यहो ! जनम् ॥ ४७ ।। સાચ વચન ઊગાઢીઆ, કાઢીઆ નિજ મુખ સીમ; નેઉર ઝણિ પગ લાંગલાં, લાગ લાગ્યાં લહઈ કીમ. ૪૮ सद्भूतानि वचांसि चारुवदना सर्वाणि निर्वासया मास स्वाननसीमतः कृतमतिः सत्येतरोदीरणे । रुच्यप्राच्यपदस्पृहानुरतया मञ्जीरम स्वर-- व्याजात् तानि लगन्ति सपदयोस्तस्याः प्रशस्यानि किम् ॥४९॥ જે મનિ શમરસ સુંદર, સુંઠરિ વસઈ અરાતિ; તે મજ સીલસુદરિસ, દરિસણ દિઉ સુપ્રભાતિ. येषां चेत:सरसि तरुणी नैति पानीयहारि-- ____ण्येकाऽप्यङ्गीकृतकुचघटा शुद्धसिद्धान्तनीरे । तेषामालोकनमनुदिनं संगलन् मङ्गलाली-- लीलागारं मम दिनकरोङ्कारकाले किलास्तु ॥५१॥ પદમિની કુલ મધુ રાજલિ, રાજલિ જિણિ તજી ખેમિ; જગ જયઉ નિત નતસુરયણ, સુશ્યણુમંડન નેમિ. પ૨ लक्ष्मीकेलिनिकेतकान्तविलसद्वक्त्रारविन्दस्फुरद्-- वेणीकैतवचञ्चरीकतरुणीझङ्कारझ.त्कारिणीम् । भोजप्राज्यकुलेज्यपवलभुवं राजीमी पद्मिनी हित्वा रैवतरत्नमण्डनमभूद् यः सोऽस्तु नेमिःश्रिये ॥ ५३ ॥ इति श्रीमहातीर्थगिरिनारगिरिमण्डनश्रीनेमिनाथफागः समाप्तः पं. रत्नमण्डनगणिकृतः॥ For Private And Personal Use Only
SR No.521629
Book TitleJain_Satyaprakash 1947 02 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1947
Total Pages52
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy