________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५-६] નેમિનાથ ફાગ
[ १७३ धृत्वाऽनःकरयोरशाङ्केतमियं नैषीरसौख्याकरे
मा कस्मिन् नरके तदेकनयनासक्तेऽतिभीत्या सखे ॥४३॥ વિતરુ વિષમ તજ ઘડી, જાંઘડી પરિહરિઉ બેઉ
તું ન પીએ પણ થાન, કુથાનકુ જત તેઉ. विषतरुभुवा जङ्घायुग्मं त्वचा घटितं घटा--
मटति युवते [:] सत्कं तस्माज्जिहीत हितस्पृहाः ।। त्यजत च तनी तस्याः कुस्थानकं तद [न]र्थदं
____ न भवति तथा पेयं धन्या यथा जननीपयः ॥ ४५ ॥ અંગ અગનિ સાચી રચી, ચીર ચીએ પરિગઢ તિમ કરિ જિમ ઝાઝિમ, દાઝિમ તૂ તિહાં મૂઢ. ૪૬ कचसंच[य]धूमधूसरोऽरुणचीरा तरुणी न पावकः । अधिभूमि चरिष्णुरुष्णतारहितोऽप्येष दहत्यहो ! जनम् ॥ ४७ ।। સાચ વચન ઊગાઢીઆ, કાઢીઆ નિજ મુખ સીમ; નેઉર ઝણિ પગ લાંગલાં, લાગ લાગ્યાં લહઈ કીમ. ૪૮ सद्भूतानि वचांसि चारुवदना सर्वाणि निर्वासया
मास स्वाननसीमतः कृतमतिः सत्येतरोदीरणे । रुच्यप्राच्यपदस्पृहानुरतया मञ्जीरम स्वर--
व्याजात् तानि लगन्ति सपदयोस्तस्याः प्रशस्यानि किम् ॥४९॥ જે મનિ શમરસ સુંદર, સુંઠરિ વસઈ અરાતિ; તે મજ સીલસુદરિસ, દરિસણ દિઉ સુપ્રભાતિ. येषां चेत:सरसि तरुणी नैति पानीयहारि-- ____ण्येकाऽप्यङ्गीकृतकुचघटा शुद्धसिद्धान्तनीरे । तेषामालोकनमनुदिनं संगलन् मङ्गलाली--
लीलागारं मम दिनकरोङ्कारकाले किलास्तु ॥५१॥ પદમિની કુલ મધુ રાજલિ, રાજલિ જિણિ તજી ખેમિ; જગ જયઉ નિત નતસુરયણ, સુશ્યણુમંડન નેમિ. પ૨ लक्ष्मीकेलिनिकेतकान्तविलसद्वक्त्रारविन्दस्फुरद्--
वेणीकैतवचञ्चरीकतरुणीझङ्कारझ.त्कारिणीम् । भोजप्राज्यकुलेज्यपवलभुवं राजीमी पद्मिनी
हित्वा रैवतरत्नमण्डनमभूद् यः सोऽस्तु नेमिःश्रिये ॥ ५३ ॥ इति श्रीमहातीर्थगिरिनारगिरिमण्डनश्रीनेमिनाथफागः समाप्तः
पं. रत्नमण्डनगणिकृतः॥
For Private And Personal Use Only