SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ १३ ૩૬ શ્રી જૈન સત્ય પ્રકાશ [ विपुलमोक्तिकपद्धतिपाशयास्तव पयोधरयोः किमु योधयोः । द्वयमिदं तरुणिस्वनिरीक्षणप्रवणपुंधरणाय समीहते ॥ ३३॥ નેત્રિવલી ત્રિવલી નર, લીન રહી મન વર્ણિ; ત્રિવિધ કપટ ભરી રેખ, વરેખ વહઈ તિ, ત્રિણિ. इयमिह कणगर्ता गाढगम्भीरभावात् त्रिकरणकपटानामुत्कटानां वधूटी । इति विधिरकरोत् किं तामभिज्ञानहेतोः कलितवलितरङ्गाव्याजमध्यत्रिरेखाम् ॥ ३५ ॥ માયણ પારિ કરિ લા[]ડી, મા કડિ લંકિ હિ ઝીણુ, ઈમ કિ કઈ જુનતી વસિ, જીવ સવે હુઇ ખીણુ. युवतिमृगमृगयोत्कानङ्गयष्टेस्तरुण्या-- स्तनुदलनकलङ्कप्रापकश्रेणिलङ्कः । पिशुनयति किमेवं कामिनी यो मनुष्यः श्रयति स भवतीत्थं तन्तुसंकाश[का]यः ।। ३७ ॥ બિલ સિી આણિ મ સુંદર, તું હરસિણિ નિજ નાભિ, મદન રહઈ દષ્ટીવિષ હી, વિષધર એહ ગાભિ. नितम्बिनि ! विलोपमां तवक नाभिरालम्बिते बतेयमधु(ध)रीकृतत्वदृभिसंधिगभीरिमा । इमां यदि भवि निभालयति कोऽपि तद् भस्मसात् तदीयविषमेषु गविषभुजङ्गमाज्जायते ॥ ३९ ॥ વધુ વિષવન શુભ જાણિ મ, તાણિ મ કુચ ફલ લંગિક સેવિ મ તેહ તણી છાંહડી, બાહડી ડાલિ મ મંબિ. शङ्के सुभु ! चकार तावकवपुः किम्पाकपृथ्वीरुहा कीर्ण काननमाकुलं कलयितुं वेधा कुलं कामिनाम् । भ्रवल्लीह सितप्रसूनवदनश्चासनिलोमिस्फुरद्.. दोःशाखाधरपल्लवादय इमे यत् ते ददत्यापदम् ॥ ४१॥ કુરણુઈ કામણિ કાંકણ, કાં કણ વિણ જિમ રં; કરિ ધરી લઈ ૨ખે સાકણિ, સાકણિ નરગિ નિસંક. द्वारि क्षुद्रनगागकारितकणा रङ्का इवैणीदृशौ मुक्ता बाष्पकणाः कुतः करुणयन्त्युच(च)कणाः किंकणाः । ૪૦ ૨ For Private And Personal Use Only
SR No.521629
Book TitleJain_Satyaprakash 1947 02 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1947
Total Pages52
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy