________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
१३
૩૬
શ્રી જૈન સત્ય પ્રકાશ
[ विपुलमोक्तिकपद्धतिपाशयास्तव पयोधरयोः किमु योधयोः । द्वयमिदं तरुणिस्वनिरीक्षणप्रवणपुंधरणाय समीहते ॥ ३३॥ નેત્રિવલી ત્રિવલી નર, લીન રહી મન વર્ણિ; ત્રિવિધ કપટ ભરી રેખ, વરેખ વહઈ તિ, ત્રિણિ. इयमिह कणगर्ता गाढगम्भीरभावात्
त्रिकरणकपटानामुत्कटानां वधूटी । इति विधिरकरोत् किं तामभिज्ञानहेतोः
कलितवलितरङ्गाव्याजमध्यत्रिरेखाम् ॥ ३५ ॥ માયણ પારિ કરિ લા[]ડી, મા કડિ લંકિ હિ ઝીણુ, ઈમ કિ કઈ જુનતી વસિ, જીવ સવે હુઇ ખીણુ. युवतिमृगमृगयोत्कानङ्गयष्टेस्तरुण्या--
स्तनुदलनकलङ्कप्रापकश्रेणिलङ्कः । पिशुनयति किमेवं कामिनी यो मनुष्यः
श्रयति स भवतीत्थं तन्तुसंकाश[का]यः ।। ३७ ॥ બિલ સિી આણિ મ સુંદર, તું હરસિણિ નિજ નાભિ,
મદન રહઈ દષ્ટીવિષ હી, વિષધર એહ ગાભિ. नितम्बिनि ! विलोपमां तवक नाभिरालम्बिते
बतेयमधु(ध)रीकृतत्वदृभिसंधिगभीरिमा । इमां यदि भवि निभालयति कोऽपि तद् भस्मसात्
तदीयविषमेषु गविषभुजङ्गमाज्जायते ॥ ३९ ॥ વધુ વિષવન શુભ જાણિ મ, તાણિ મ કુચ ફલ લંગિક સેવિ મ તેહ તણી છાંહડી, બાહડી ડાલિ મ મંબિ. शङ्के सुभु ! चकार तावकवपुः किम्पाकपृथ्वीरुहा
कीर्ण काननमाकुलं कलयितुं वेधा कुलं कामिनाम् । भ्रवल्लीह सितप्रसूनवदनश्चासनिलोमिस्फुरद्..
दोःशाखाधरपल्लवादय इमे यत् ते ददत्यापदम् ॥ ४१॥ કુરણુઈ કામણિ કાંકણ, કાં કણ વિણ જિમ રં; કરિ ધરી લઈ ૨ખે સાકણિ, સાકણિ નરગિ નિસંક. द्वारि क्षुद्रनगागकारितकणा रङ्का इवैणीदृशौ
मुक्ता बाष्पकणाः कुतः करुणयन्त्युच(च)कणाः किंकणाः ।
૪૦
૨
For Private And Personal Use Only