________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नभिनाया
[१७१
M
नरकपुरिपुरन्ध्रया वक्त्ररन्ध्र प्रतोलि:
किलकिलतकपोलो घाटिता हरुकपाटाः। अपि च विचरदर्चिःसंकुले वह्निकुण्डे
किमु कमिनृकुलानां कुण्डले दाहहेतोः ॥ २३ ॥ હા રમિસિઈ મુખિ સાસુ કિ, વાસુકિ મૂકઈ એ ફેંક, તિણિ તણઈ કરી મહિલઈ ગહિલઈ ચતુર અચૂક. ૨૪ विगलति गलकुण्डे बासुकिः सुन्दरीणां
गमितगरलशक्तिः शोक्तिकेयनगात्मा । श्वसितमिषत ईर्ष्यामुक्तफूत्कार एवं
ग्रहिलित इति हेतोः स्याजनस्तत्र सक्तः ॥२५॥ નારિ લવઈ નિત કુંઅલી, કું અલી મ સુણિ તું વાણિ; કુમતિ કરઈ સવડાઈણિ, ડાઈણિ મંત્ર લઉ જાણિ. मा कर्णयोन्मीलदलीकमाला त्वं कोमलाङ्गां कमलाननायाः । यडाकिनीमन्त्र इव श्रुता सा दत्ते बुवानामपि दुष्टबुद्धिम् ॥ २७॥ સુર નર તિરિ પ્રજાગતિ, જાતિ મઈ કિમ જાઈ; તિણિત્રિણિજિત કમલમંઠિ, કઠિ ખા વ(ચ) હું માઈ ૨૮ दिविज--मनुज--तिर्यग्गामुकाः कामुकाः स्युः
कथमिव मयि सत्यमिव मावेदनाय । कथयति कमला वेमि रेखानि सख्या:
स्वरजितकलकण्ठी कण्ठपीठप्रतिष्ठा ॥ २९ ॥ કસિણ કંચુક મિસિ આભલુ, આભલુ કુચ ગિરિગિ ભીતરિ કરિસિ એ કાંદમ, કાં દમ ઘરસિ ન અંગિ. भूषारत्नचरिष्णुरोचिरचिरघुच्चार नारीकुच--
क्ष्यामृत्यभ्रकमेतदुमतमयं नो मेचुकः कश्चुकः । कर्ता प्रङ्किलतामिदं किल भवत्य] युद्गुणभ्रंसिनी
तेनाशु प्रविश वनिन्द्रिय इमावासोदरं सोदरः ॥ ३१ ॥ આપણ શું ગિણિ હાર તું, હાર તું જઈ નિરખેસિ માઠિય પાસ પાધર, ચોધ રહૃાા તુઝ રેસિ. ૩ર
For Private And Personal Use Only