________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४ ]
શ્રી જૈન સત્ય પ્રકાશ
[ વર્ષ ૧૧
॥प्रशस्ति ॥ अस्ति स्वस्तिपदं श्रीगूर्जरमण्डलमखण्डलक्ष्मीकम् । तत्राणहिल्लपाटकपुरं पुरन्दरपुरमिवाऽऽव्यम् ॥ १ ॥ आसीत् तत्र निवासी पुण्याभ्यासी च जिनमतोद्भासी । प्रावाटबृहच्छाखामुकुटश्रीः श्रेष्ठिछाडाकः ॥ २ ॥ काबाख्यस्तत्तनुभूरनुभूतागण्यपुण्यनैपुण्यः । पत्नी फदूरदूषितमतिरतियतिभक्तिभृत् तस्य ॥३॥ अनयोस्तनयौ सनयौचित्यादिसादरौ विदुरौ । . सदयौ सादा-जडनामानौ प्रथितमहिमानौ ॥४॥ ललतूर्ललना सादाभिधस्य देवाह्वयश्च तनुजन्मा । गोमतिरतिदानमतिर्युवतिः श्रीगजडस्य पुनः ॥ ५ ॥ सत्कुलकमलविकाशन-जिनशासनगगनभासनदिनेशौ । श्रीषीमसिंह-सहसासंघाधिपपुङ्गवौ जयतः ॥ ६ ॥ धन्याधस्य धनाईगृहिणी स्पृहणीयगुणगणा प्रगुणा । पुत्रौ देता-नोतासंज्ञो विज्ञौ स्फुरत्प्रज्ञौ ॥७॥ दारू सारूप्यधरा श्रियाः प्रियाऽन्यस्य धौर (रे) यौ । तनयो समधर-ईसरसंज्ञौ दुहिता मल्हाईश्व ॥ ८ ॥ अथ कनकाईलालार्वडघूर्जीविणिरिति क्रमाद् वध्वः । पुत्राश्च सोनपालाऽमीपालो पूनपाल–हेमराज-धरणाख्यौ (ख्याः) ॥ ९ ॥ पूरी॥सूर्बासू इत्यभिधानाः प्रधानधीनिधयः । अनयोश्च विश्वसाराः स्वसारः एता गुणोपेताः ॥१०॥ पितृविहितातुच्छोत्सवमभङ्गवैराग्यरङ्गसंगेन । पूरी पुनरुरीकृतदीक्षा श्रीसाधुलब्धिरिति नाम्नी ॥११॥ यौ सारपरीवारौ धर्माधारौ सदाचारौ । सविशुद्धव्यवहारौ सविचारौ भृशमुदारौ च ॥ १२ ।। जयचन्द्रमुनीन्द्रः स्थापितवन्तौ प्रवर्तनीपदवोम् । तां श्रीसंघदुकूलादि-कमडिदानादिमहपूर्वम् ॥ १३ ॥ श्रीमञ्चम्पकनेरपावकगिरौ प्रोत्तुङ्गशृङ्गेऽर्हत् (त )चैत्यं तत्र च बिम्बमार्हतमतिप्रौढं प्रतिष्ठां तथा । तस्योच्चैर्मुनिग्-शर-क्षिति (१५२७) मिति (ते) वर्षे सहर्पोत्सर्व पौषस्यासितपश्चमीसुदिवसे या कारयाश्चक्रतुः ॥ ११ ॥
For Private And Personal Use Only