SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A શ્રી હેમપ્રભસૂરિવિરચિત ગેલેર્યપ્રકાશ [४०८ लग्नं माता पिता लग्न लग्नं बन्धुनिजः स्मृतम् । लग्नं वृद्धिर्महालक्ष्मीर्लग्नं देवी सरस्वती ॥३॥ लग्नं सूर्यो विधुर्लग्नं लग्नं भौमो बुधोपि च । लग्नं गुरुः कविर्मन्दो लग्नं राहुः सकेतुकः ॥४॥ लग्नं पृथ्वा जलं लग्नं लग्नं तेजस्तथानिलः । लग्नं व्योम परानन्दो लग्नं विश्वमयात्मकम् ॥५॥ म्लेच्छेषु विस्तृत लग्नं कलिकालप्रभावतः । प्रभुप्रसादमासाद्य जैने धर्मेवतिष्ठते ॥६॥ तुला तु मुख्ययन्त्राणि तिष्ठन्ति किल ताजिके । षड्वर्गशुद्धिमाख्याति लग्ननिश्चयमिच्छताम् ॥७॥ दिव्यज्ञानप्रतिच्छन्दं करणी केवलस्य च । उपकाराय लोकानां लग्नशास्त्रं करोम्यहम् ॥८॥ श्रीन् कालान् त्रिषु लोकेषु यस्माद् बुद्धिः प्रकाशते । तत् त्रैलोक्यप्रकाशाख्यं ध्यात्वा शास्त्र प्रकाश्यते ॥९॥ ब्रह्मणा चेष्टितं साक्षाज्ञानमानन्दमिश्रितम् । स्फुटीकर्तुमिवारब्धं चतुर्जेनतनूद्भवम् ॥१०॥ ६२. मुशिल, मचकूला मुथशिलास्तु विज्ञेया रस्तुल्याः४ शुभान्तराः । तावन्तो मचकूलाश्च ज्ञेयाः शुभनिरीक्षणे ॥१०८॥ लग्ने चन्द्रः शनिः कुम्भे रवौ बुधे विरस्मितः । कौटिल्यो नागतः प्रष्टा विज्ञायैवं ततो वदेत् ॥१०९॥ ६३. कर्ता का नाम(क) श्रीहेलाशालिनां योग्यमप्रभीकृतभास्करम् । भसूक्ष्मेक्षिकया चक्रेऽरिभिः शास्त्रमदूषितम् ॥६॥ . [अम्बालावाली प्रति, पत्र ७ (क)] (ख) क्रियते केवलादर्शनिधिसिद्धिप्रकाशकृत् । श्रीमद्देवेन्द्रशिष्येण श्रोहेमप्रभसूरिणा ॥७॥ [अम्बाला-प्रति, पत्र ९ (ख)] (ग) इसी प्रकार पत्र १० (ख) पर,......पुरसिद्धिप्रकाशकृत् । श्रीमद्देवेन्द्रसूरीणां शिष्येण ज्ञानदर्पणः ।। विश्वप्रकाशकश्चक्रे श्रीहेमप्रभसूरिणा ॥४६॥ [अम्बाला-प्रति, पत्र १३ (क)] १ अगरचंद नाहटा की प्रतिमें-जैनधर्मेवतार्यते-पाठ है। , शुलावमुख्ययन्त्राणि ,, । धर्मशास्त्रं स्मराम्यहम् ,, ॥ में-द्वादशैव-पाठ है। , कौटिल्ये । For Private And Personal Use Only
SR No.521600
Book TitleJain_Satyaprakash 1944 06
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy