SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१०] શ્રી જૈન સત્ય પ્રકાશ [वर्ष ८ श्रीहेलाशालिनां.........जैसे ऊपर (क) में है ॥६॥ पादाद्याक्षरैर्नाम [पाटण-प्रति] (च) दहन्तं तु भवोद्यानं द्योतयन्तं जगत्त्रयम् । लक्ष्मीलक्ष्मविधातारं नत्वा पाश्व जिनेश्वरम् ॥३॥ श्रीमद्देवेन्द्रशिष्याणुः सर्वशास्त्राब्धिपारगः । श्रीमान् हेमप्रभसूरिरर्घकाण्डं स्मरत्यसौ ॥४॥ सेतिकामानपल्लीनां संख्याज्ञानाय साम्प्रतम् । बहुष्वप्यर्घकाण्डेषु तथ्यं शास्त्रं विरच्यते ॥५॥ [अम्बाला-प्रति, पत्र ३१ (ख)] ६४. अन्त प्रतिमास्वल्पवेदानां यावन्तः परिमाणवः । तावद् युगसहस्राणि कर्तुगिभुजः फलम् ॥५१॥ ६५. पुष्पिका इति त्रैलोक्यप्रकाशो ग्रन्थः समाप्तः ॥ छ ॥ श्रीः ॥ ग्रन्थाग्रं १३०० श्लोकसंख्यया मितिः ॥ ॥ सं. १५७० वर्षे आषाढ शुदि ८ शुक्र, अद्येह श्री अहिमदावादनयरे लिखितं विप्र विणायागेन । . ६६. ग्रन्थान्तर्गत प्रकरण तथा उसकी अन्तिम श्लोकसंख्यास्थानबल श्लोक ५५ भोजनप्रकरण श्लोक ३३६ कालबल ५९ ग्रामप्रकरण दृष्टिबल ६० पुत्रप्रकरण ३९२ दिफल ६२ रोगप्रकरण ग्रहावस्था ६६ जायाप्रकरण ग्रहमैत्री ६९ स्त्रीजातक राशिवैचित्र्य ८६ सुरतप्रकरण षड्वर्गशुद्धि ९३ परचंक्रामण लग्नज्ञान ११० गमनागमन अंशकफल १३४ गज, अश्व, खङ्ग आदि चक्र युद्धप्रकरण जन्मदशाफल प्रकारान्तरेणजन्मदशाफल ,, १३८ सन्धिविग्रह राजयोग , १५६ पुष्पनिर्णय ग्रहस्वरूप १७७ स्थानदोष द्वादशभावेभ्यस्तत्त्वचिन्ता १९१ जीवित,-मृत्युफल केन्द्रविचार , २४१ प्रचहणप्रकरण वर्षफल , २६३ वृष्टिप्रकरण निधानप्रकरण " २६५ अर्घकाण्ड+ सेवधिप्रकरण " ३०७ स्त्रीलाभप्रकरण +अर्घकाण्ड में वास्तुओंके मंदा तेज होने का वर्णन है । ४५६ For Private And Personal Use Only
SR No.521600
Book TitleJain_Satyaprakash 1944 06
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy