SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २७४ ] શ્રી જૈન સત્ય પ્રકાશ अथान्यदाऽऽनम्य मुदा जिनेन्द्रं, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पप्रच्छ सौधर्म्मपतिर्निगोद, - विचारणाकर्णनसप्रमोदः ॥ ६१ ॥ विभोऽधुनाssस्ते भरतेsपि कचि - निगोदतत्त्वार्थविदे विपश्चित् । जिनेश्वरोऽप्याह स कालिकार्यों, वेविद्यते सर्वविचारवर्यः ॥ ६२ ॥ विप्रस्य रूपेण समेत्य शक्रो, वेदं वदन्नात्मनि दम्भवक्रः । संप्रनयामास निगोदजीव - विचारमेवं गुरुरुच्चचार ॥ ६३ ॥ एकैकशोऽसंख्यनिगोद भाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोद मध्ये, जीवाननन्तानिति सूरिराह ॥ ६४ ॥ विज्ञाय पृष्टासुरथामरेन्द्र !, संभाषितः स्वीकृतस्त्रीयरूपः । सूरिं नमस्कृत्य तदालयस्य, द्वारं परावर्त्य जगाम धाम ॥ ६५ ॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योग्नशनं विधाय । द्यामाप संधाय चतुर्विधाय सः कालिकः सूरिवरः शिवाय ॥ ६६ ॥ - ( शार्दूलविक्रीडितवृत्तम् ) , इत्थं कालिक रिराजचरितं सम्यकथाया मया, Acharya Shri Kailassagarsuri Gyanmandir वृद्धाया अवगम्य रम्यमहिमं संक्षेपतो भाषितम् । ये कल्पागमवाचने सक्जिया व्याख्यान्ति वर्षं प्रति, ત્ વ છે श्रीमन्तो विबुधजे तिलकतां लब्ध्वा शिवं यान्ति ते ॥ ६७॥ ॥ इति कालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य ॥ ॥ श्रीः ॥ १ ॥ For Private And Personal Use Only કળા અને શાસ્ત્રીય દષ્ટિએ સર્વાગ સુંદર ભગવાન મહાવીરસ્વામીનું ત્રિરંગી ચિત્ર ૧૪”×૧૦”ની સાઇઝ: આર્ટ કાર્ડ ઉપર ત્રિરંગી છપાઇ : સાનેરી ऑर्डर : भूल्य-यार माना : ( ट्यास अर्थ होढ मानो भुट्टो ) શ્રી જૈનધમ સત્યપ્રકાશક સમિતિ शिंगलार्धनी वाडी, घीघंटा, सभहावा.
SR No.521574
Book TitleJain_Satyaprakash 1941 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy