SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७२ ] શ્રી જૈન સત્ય પ્રકારો दृष्ट्वा खरी सहचरीं नृपतेः सुबोधैः, सुरेरभाणि सहसा सह साहियोधैः । अष्टोत्तरं भटशतं लघुशब्दवेधि, संस्थाप्य सूरिवचनादितरन्न्यषेधि ॥ ३३ ॥ संपूरिते सुचिते शरधोरणीभिः खर्या मुखे रिपुभटैरसुचोरणीभिः । विध्यास्य मूर्द्धनि च मूत्रमलं दधाना, दृष्टा न केन कुपिता प्रपलायमाना ||३४|| स गर्दभोऽय हतप्रभावः, साहिप्रवीरैरशुभस्वभावः । For Private And Personal Use Only ७ निवध्य निन्ये सुगुरोः सकाशे, मलिम्लुचौपम्यधरचकाशे ॥ ३५ ॥ रे धृष्ट ! दुष्टाधम ! पापनिष्ठ !, निकृष्ट ! संवेन मयाऽवशिष्टः । तदा न किं चेतितवानसि त्वं, रेऽद्यापि तत्त्वं शृणु भावतत्त्वम् ।। ३६ ।। महासतीशीलविघातसङ्घा, -ऽपमानदानद्रुमपुष्पमेतत् । " अनन्तसंसारपथप्रचार, - फलप्रकारस्तव भाव्यपारः ॥ ३७ ॥ आरिति प्रभणितोऽपि कृपार्द्रचित्ते, - दूनः पुरातनकृतैरशुभैर्निमित्तैः । पापः स एव निरवास्यत देशमध्या, - त्साध्वी च सारचरणा विदघे विशुद्धया ॥ आलोच्य सर्व्वमपि दुष्कृतकप्रकारं, सूरिर्वभार निजकं गुरुगच्छभारम् । ते साहयोऽपि गुरुपादपयोजहंसाः कुर्वन्ति राज्यमनघं प्रथितप्रशंसाः ।। ३९ ॥ समूलमुन्मूलितशाकवंशः, क्रमादभूद्विक्रमभूपतंशः । येनात्र यक्षाप्तवरत्रयेण, चक्रेऽनृणत्वं जगतोऽचिरेण ॥ ४० ॥ संवत्सरोऽयं ववृते यदीयः, शाकक्षितीशामपि स द्वितीयः । तदेतदेवं प्रकृतं स्वरूपं प्रसङ्गतोऽभण्यत भाविरूपम् ॥ ४१ ॥ आमन्त्रितः श्रीवलमित्रभानु - मित्राधिपामाभ्यां भगिनीसुताभ्याम् । ययौ पुरं श्रीभृगुकच्छनाम, सूरीश्वरोऽथोज्ज्वलकीर्त्तिधाम ॥ ४२ ॥ श्रीकालिकाचार्यमुखारविन्दा, दापीय पुण्योक्तिमहामरन्दान । दीक्षां प्रपेदे गुरुभागिनेयी, भानुश्रियः श्रीबलभानुः ॥ ४३ ॥ नृपादिलोकं जिनधर्म्मलीनं, दृष्ट्वा गुरूपास्तिरसेन पीनम् । क्रोधं पुरोधा बहुधा दधानः, सभासमक्षं गिरमाततान ॥ ४४ ॥ श्वेताम्बरा दर्शनवाह्यतत्त्वा, वेदत्रयाचारनिवारकत्वात् । म्लेच्छादिवचैव मुमुक्षुपक्षं श्रुत्वा जगौ सूरिरितोऽग्रपक्षम् ।। ४५ ।। प्रत्यक्षतस्तेऽत्र विरुद्ध एष - पक्षस्तथा हेतुरसिद्ध एषः । वेदोक्त हिंसाकरणेन नूनं दृष्टान्तकं भावदसाधनोनम् ॥ ४६ ॥ 9
SR No.521574
Book TitleJain_Satyaprakash 1941 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy