SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४] શ્રી કાલિકાચાર્ય-કથા [ ર૭ मत्वा मुनीन्द्रो नृपरायमाना(१), श्रव्यानशेषानिति मन्त्रिणोऽपि । चचाल कूले सकनाममूले, जगाम तत्रैककसाहिधाम ॥ १९ ॥ कलाभिरावर्जि सर्जिताभिः, सूरेः सतस्तत्र मुखासिकाभिः। निवेदितो द्वारभुजाऽथ दूतः, साहानुसाहेरपरेयुरागात् ॥ २० ॥ तेनाग्रतस्तां क्षुरिकां विमुक्तां, कच्चोलकेनाकलितां विलोक्य । स सासहिः सर्वभरस्य चापि, साहिर्मुखे म्लानिमुवाह वेगात् ॥ २१ ॥ पप्रच्छ सूरिः किमतुच्छदुःख,-खानिर्विलक्षाशय ! लक्ष्यसे त्वम् । स चक्रवन्नाथ ! रविप्रसादो,-दये श्रिताः प्रीतिपरा भवन्ति ॥ २२॥ साहिबभाषे न विभो ! प्रसादः, किन्नु प्रभोः कोपकदुचनादः । नामाङ्ककच्चोलकयुक्तशस्त्री, तस्यागता सेवकशीर्षहन्त्री ॥ २३॥ तवैकरुष्टोऽन्यतरस्य कस्या,-पि वा स राजा गुरुणेति पृष्टः । स आह मत्पञ्चकयुन्नवत्या, मितेषु भूपेषु स रोषदुष्टः ॥ २४ ॥ श्रीकालिकाचार्यगुरूपदेशा,-देशान्निजाते निखिलक्षमेशाः । उत्तीय सिन्धुं लघु नामसिन्धुं, प्रापुः मुराष्ट्रं सुकृतैकबन्धुम् ॥ २५ ॥ संवीक्ष्य वर्षाः प्रकटप्रकर्षा-स्ते तत्र वासं विदधुः सहर्षाः । घनात्यये तानिजगाद सूरिः, किं वोऽभियोगा उदयीति भूरिः ॥ २६ ॥ पोचेऽथ तैर्नाथ ! न नोऽस्ति शम्बलं, येनापनीपत्ति जनो भृशं बलम् । ....सुवर्णीकृतभास्वदिष्टिका,-स्तेभ्योऽदिता नो गुरुराहितेष्टिकाः ॥ २७ ॥ ततः सुराष्ट्रविषयादशेषा,-चमूमहीयोमहिमाविशेषाः। प्रचेलिवांसो गुरुणा सरेखा,-स्ते लाटदेशान्तरुदारवेषाः ॥ २८ ॥ श्रुत्वा यतस्तानथ मालवेशः, स्वदेशसीमाकृतसंनिवेशः । तस्थौ स्थिरः सर्वबलैरुपेतः, कृत्वा सकोपं रिपुषु स्वचेतः ॥ २९ ॥ कुन्तासिवाणप्रमुखस्य युद्धं, सैन्यद्वयस्याप्यजनि प्रसिद्धम् । निजं बलं हीनबलं विमृश्य, विवेश वर्म कुपतिः कुदृश्यः ॥ ३०॥ शाले रिपूणां निकरण रुद्ध, प्रवर्तमानेऽथ सदैव युद्धे । सूरेः पुरः साहजनो जजल्प, प्रमोदकोट्टो ननु शून्यकल्पः ॥ ३१॥ आचार्यवर्याः स्वविदाऽवधार्य, प्रोचुस्तदा कार्यमिदं विचार्य । अद्याष्टमीमाप्य स गईभिल्लो, विद्यां ध्रुवं साधयति स्वमल्लः ॥ ३२ ॥ For Private And Personal Use Only
SR No.521574
Book TitleJain_Satyaprakash 1941 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy