SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २७० શ્રી જૈન સત્ય પ્રકાશ [વર્ષ ૭ पुण्योल्लसन्नवसुवर्णकषाश्मपट्टे, संस्थापितः सुगुरुणा गुरुणात्मपट्टे । कुर्वन् क्रमेण विधिनेव विहारमालां, सूरिः समागमदिमां नगरी विशालाम् ॥५॥ तत्रैव मरेरनुजा सरस्वती, समाययौ कर्मगतेर्महासती । यान्ती बहिः स्थण्डिलमण्डलेऽन्यदा, साऽलोकि मालव्यमहीभुजा मदात् ॥६॥ हा शासनाधीश्वर ! हा सहोदर, श्रीकालिकार्येति बहुप्रलापिनी । श्येनेरिवोड्डीननवीनमल्लिका, सान्तःपुरेऽक्षेपि नृपेण पूरुषैः ॥ ७॥ श्रुत्वेति सौवाश्रयशैलगह्वरात् , समेत्य सूरीश्वरकेशरी जवात् ।। तं मत्तमातङ्गमिवोल्लसन्मदं, नृपाधमं प्राह नयद्रुमच्छिदम् ॥ ८॥ शशी यदि स्याद्विषवृष्टिमादधि,-मरा विमुश्चेत स चेदपांनिधिः। अन्यायभाजो यदि भूभुजां व्रजा,-स्तिष्ठन्ति जीवन्ति तदा कथं प्रजाः १ ॥९॥ महासतीं मुश्च कलङ्कपादपं, मा सिञ्च भूपानघ वारि निक्षिपन् । महेशलङ्केशनरेश्वरादिव,-न्मा मा भव त्वं भवयुग्मनाशकृत् ॥ १० ॥ इतीरितं सूरिवचो नियत्या,-ऽगलन्नृपे छिद्रकरेऽम्बुगत्या। अभाणि संघस्य तदा मुखेन, संघोऽपि नाऽमानि दुराशयेन ॥ ११ ॥. अमानितं संघवचो निशम्य, सर्वाङ्गरम्यः कृतिभिः प्रणम्यः । सिद्धान्तसारं मनसा धिगम्य, चित्ते गणी चिन्तयति स्म सम्यक् ॥१२॥ ये प्रत्यनीका अनघेऽपि संचे, उड्डा(न?)कोपेक्षकदूषकाश्च । तेषां गतिं यामि कुगर्दभिल्लं, राज्यच्युतं चेन्न करोमि भिल्लम् ॥ १३॥ इति प्रतिज्ञाय गुरुः प्रदाय, गच्छं च गीतार्थमुनिबजाय । विधाय वेषं हिलानुकार,-मिति ब्रुवाणः पुरि संचचार ॥ १४ ॥ स गर्दभिल्लक्षितिपस्ततः किं, चेद्रम्यमन्तःपुरमस्य तत् किम् । जनः सुवेषो यदि वाऽस्य तत् किं, भिक्षामटाट्ये विजने ततः किम् ॥१५॥ इत्यादि जल्पन्तमनल्पमाल,-मालं तदा सूरिवरं विलोक्य । पौरा नृपावर्णपरा बभूवुः,-रूचुस्तदेत्थं सचिवाश्च भूपम् ॥ १६॥ सुरूपरम्यासु नृपाङ्गजासु, प्राणपियासु द्युतिभासुरासु । साध्वी मिमां कामयसे नु कामं, हणीयसे किं न धरेश ! नाम ॥१७॥ तदा कृशानुईविषेव सिक्तः, कोपारुणो भूमिपतिय॑युक्त। रयातयात स्त्रगृहे प्रदत्त, शिक्षा स्वपित्रोः पुरतोऽभिधत्त ॥१८॥ २ सोपाश्रय । For Private And Personal Use Only
SR No.521574
Book TitleJain_Satyaprakash 1941 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy