________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२]
શ્રી કુટપાક તીથ
( આ ત્રીજો લેખ શિરેાબધ રહિત લિપીમાં અને મારવાડી ભાષામાં છે. )
[४ - १] ( 1 ) संवत १४६५ वर्षे चैत्रवदि ५ मणघोर जारीसुत साणत हुणसि श्रीमाणकदेवप्रणमिता ।
( આ લેખ ઉપર કારેલા છે. એના અક્ષર જુદા પડે છે તેથી તે પ્રક્ષિપ્ત હોય એમ लागे छे.)
[ ४६१]
[४२] ( 1 ) ।। ६० ।। सं० १४८९ वर्षे श्रीमाणिकस्वामिभूव - ( 2 ) ॥ ने सा० कामासुत गुणराज सहजराज हंस - (3) ॥ राज पासराज दसेराज देवराज जात्रा सफल (4) संघवी पाल्हानि संघि बाई षेहसरि माता ।
( આ લેખ શિલાના જમણા ભાગમાં છે )
[४-३] ( 1 ) ||०|| संवत् १४८९ वर्षे श्रीमाणिकस्वामिभुष- ( 2 ) ॥ ने सो० संगत बजेसीह जात्रा सफल (3) ॥ संघवी पाल्हानि संघि माता गोदीबाई । ( આ લેખ શિલાના ડાબા ભાગમાં કાતરેલ છે.)
[५-१] (1) ॥ संवत १४८९ वर्षे चैत्रशुध ५ सोमेश्री
[ ५-२] ( 1 ) ॥९॥ ॥ स्वस्ति श्रीमाणिकस्वामि संवत् १४८७ वर्षे शाके १३५२ प्रवर्तमाने ( 2 ) || वैशाख मासे साहजितहासिंदवितअमाहाया वीभु पश्यति ॥
[५-३] (1) मलधारगच्छीय (2) श्रीविद्यासागर ( 3 ) सूरि ।
(આ લેખના બે પેટાલેખાની ત્રણુ લીટી શિલાના જમણા ભાગમાં અને ત્રીજા પેટા લેખની લી'ટી ત્રણ ડાબા ભાગમાં છે.)
For Private And Personal Use Only
(६) (1) स्वस्ति श्रीमत्पदांभोज | भेजुषा सन्मुखी सदा । तस्मै देवाधिदेवाय । श्रीआदिप्रभवे नमः || १|| संवत १७६७ वर्षे (2) चैत्रशुद्धदशमी पुण्यार्कदिने विजयमुहूर्ते श्रीमाणिक्यस्वामिनाम्नः आदीश्वरभगवतो बिंबरनं प्रतिष्ठितं । दि - ( 3 ) ल्लीश्वर पातशाह श्रीओरंगजेब आलमगीरपुत्र पातशाह श्रीबहादर शाहविजयराज्ये । सुबादार नव्त्राव (4) महम्मद युसफखान बहादर सहाय्यात् तपागच्छे भट्टारक श्रीविजयप्रभसूरिशिष्य भ० बिजयरत्नसू - (5) रिवरे सति पंडित श्रीधर्मकुशलगणिशिष्य पंडित केसरकुशलेन चैत्योद्वारश्च कृतः... ( 6 ) केन प्राकारः कारितः । शाके १६३३ प्रवर्तमाने...।
(जेमांड ૨ અને ૬ ની લીપી સમાન લાગે છે.)
[७] ( 1 ) ॥ संवत् १४८९ वर्षे तपागच्छाधिराज श्रीभट्टारक ॥ (2) ॥ श्रीरमसिंघरि ॥ प्रसादेन श्रीस्तंभतीर्थे मं० सीतासुत (3) ॥ मं० लाखणसी । सुत मं० करणजस मं० कूंपा मं० बापापुत्रः ॥ ( 4 ) || मं० डारा मं० विजयस मं० डारापुत्र मं० देवधर सं० ॥ ( ॥ बस श्राषिकादि सपरिवारैः श्रीमाणिक्यस्वामि प्र ॥ ( 6 ) ॥ भु तीर्थाधिराम सर्वसमघं त्रिसंधिमप्रे
नमस्कार ||