________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४१२] શ્રી જૈન સત્ય પ્રકાશ
વર્ષ ૬ બીજી ઓરડીમાંના લેખ [4-1] (1) ॥०॥ स्वस्ति श्री माणिक्यदेवोस्तु श्रेयसे श्रेयसे सता...। (AI : 3५२ना भागमा छे.)
[८-२] (1) स्वस्तिः श्री संवत १४८७ । (આ પેટા લેખ શિલાના જમણા ભાગમાં ત્રણ-ચાર લીંટીમાં છે.)
८-३] (1) स्वस्ति श्री...१४८७ । (આ પેટા લેખ શિલાના ડાબા ભાગમાં ૩-૪ લીટીમાં છે. આ શિલા અધી ભીંતમાં ४मा गई छे.)
[९] मा ५ मिखास असतो नथा.
[१०-१] भूमिवारहठकानमस्करुद्रठ (A n७५२१ ।२४ भने પ્રક્ષિપ્ત લાગે છે.)
[१०-२] संवत् १४७५ वर्षे माहशुदि ११ र(वे)त...भट्टारकां (१) सोम. सुपरसूरिशिष्यश्रीभट्टारक...(2) श्रीउदयसुदर...राणमानकगणि उमादर्शगणि विमलसंयमगणि राजवर्धनगणि(3) चारित्रराजगणि रत्नशेखरमुनि रत्नप्रभगणि तीर्थशेखरगणि विवेकशेखरगणि (4) धीरकलशगणि साध्वी विजयरनिगणि को संवेगणलावदय मतिला(भ)नृहलादि (5) परिवारयुताः श्रीजिनशासनप्रौढप्रभावक रं० (क्षालयविजयगणि)।
[૨] જુઓ લેખ ૧૪ એક લેખના આ બે કટક ઊંધા ચડી દીધા લાગે છે.
[१२-१] (1) सं० १४६५ सा लीबासुत सा कान्हा (सी) (2)...वरदे सुत सानादुयुमादिरमात |
[१२-२] (1)...संवतु १४६५ सा आल्हापपालसुता (2) पुरणश सं० पलभ ४६५ चै० सुद ४ भ०...।
[१२-३] (1) ॥०॥ संवत् १४८१ वर्षे श्रीमाणिकस्वामिभुवने सा० रतासु(2) ॥ त हंसराज हराज कामरान धुरमा जात्रा सफल (3) ॥ संगवी पाल्हानि संघि माता संपूरी बाई (4) प्रणमति ।
[१३] (1)...वोतराग सा० श्रीराणामुधासुनु सा (2)...सा. पोषठधणसी सुनु सा० धामा सा नाग (3)...आसा सोमा सुनु माणकदेवष्ये प्रणामित... (4) मका फुलनी स्था फुगा तीलंग राइ बिइ बंदिछो...(6)रिका दंछु क्षेड सांधतु
१ 'श्रीतीर्थक्षेत्र कुल्पाक' नाम हिन्दीभाषाना मे पुस्तम आ सेम नवमा २५ તરીકે આ પ્રમાણે આપવામાં આવ્યો છે: (२५) श्रीमाणिक्यदेवभुवने ।
स्वस्ति श्रीः संवत १४ । स्वस्ति श्री माणिक्यस्वामिप्रसादात् १४८७ वदी वेशाखमासे श्री प्रा । संवत् १४८७ वर्षे शाके १३५२ प्रवर्त्तमाने...मासे माणिक्यस्वामीयात्रायां...
...सायरसुम...।
For Private And Personal Use Only